SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली पालनीयम् । यत्प्रभावेण सर्वे कामाः सफलीभवन्ति । परत्र च मोक्षसुखं सुलभं जायते। अथ १६-तपोविषयेतरणि किरण थी ज्यं सर्व अंधार जाए, तप करि तपथी त्यूं दुःख ते दूर थाए । वलि मलिन थयुं जे कर्म चंडाल तीरे, तिम तनुज पखाले ते तप स्वर्णनीरे __॥४३॥ ___यथा सूर्यांशवः सकलमन्धकारं प्रणाश्य जगददः समस्तमुद्योतयन्ति । तथा तपस्तेजांसिसमस्तानि दुःखान्युन्मूल्य तदनुष्ठातृपुंसः प्रभासयन्ति । किञ्च- बलवत्कर्मचाण्डालकृताऽपवित्रममुं कायं निर्मलीकर्तुं तपांस्येव प्रभवन्ति स्वर्णनीरवत् ||४३|| तप विण नवि थाए नाश दुष्कर्म केरो, तप विण न टले ते जन्म संसार फेरो । तप बल लहि लब्धी गोतमे नंदिषेणे, तप बल वपु कीधुं विष्णु वैक्रीय जेणे ॥४४॥ तपो विना कर्माणि निर्जरतां न यान्ति । तथा तदाराधयतां जन्मजरामरणानि विलीयन्ते । ततस्ते सुखेन मोक्षमधिगच्छन्ति । तपसः प्रभावादेव गौतम-नन्दिषेणप्रमुखा लब्धिमापुः । किञ्चतन्माहात्म्यतो विष्णुकुमारो वैक्रियं लक्षयोजनप्रमाणं विग्रहमकार्षीत, पुनरन्यायवर्तिनं नमुचिप्रधानं मारयामास ||४४|| -143
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy