SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली अथ ८ - सत्कुलविषये सहज गुण वसे ज्यं शंखमां चेतताई, अमृत मधुरताई चंद्रमां शीतलाई । कुवलय सुरसाई इक्षुमां ज्यूं मिठाई, सुकुल मनुज केरी शुद्धभावे भलाई ॥२७॥ यथा शङ्खेषु नैसर्गिकं नैर्मल्यम्, अमृतेषु माधुर्यं सुस्वादुत्वं च, चन्द्रमसि शीतलता, कमलेषु मार्दवम्, इक्षुखण्डे मिष्टत्वं तथा सत्कुलजाता निसर्गादेव सद्गुण्यशालिनोऽङ्गिनो जायन्ते ||२७|| जिण घर वर विद्या जो हुवे तो न ऋद्धि, जिण घर दुय लाभे तो न सौजन्यवृद्धि । सुकुल जनम योगे ते त्रणे जो लहीजे, 'अभयकुमर' ज्यूं तो जन्म - साफल्य कीजे ારા किञ्च-येषां सदने लक्ष्मीस्तिष्ठति तद्गृहे सरस्वती न विद्यते, येषां गृहे महती विद्या विराजते, तत्र लक्ष्मीर्न निवसति । यत्रैते द्वे वर्तेते, तत्र कुटुम्बो न वर्तते । यत्रैते त्रयो विद्यालक्ष्मीकुटुम्बा वर्तन्ते, तस्य I जन्माऽभयकुमारवत्सफलम्भवति ||२८|| अथ ९ - सद्विवेकविषये हृदय घर विवेके प्राणि जो दीप वासे, सकल भव तणो ते मोह अंधार नाशे । परम धरम यस्तु तत्त्व प्रत्यक्ष भासे, करम भरम कीटा स्वांग तेता विनाशे ॥२९॥ 119
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy