SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली ४-अथ न्यायगुणविषयेजग सुजस सुवासे न्यायलच्छी उपासे, व्यसन दुरित नासे न्यायथी लोक वासे । इम हृदय विमासी न्याय अंगीकरीजे, अनय अपहरीजे विश्वने वश्य कीजे ॥१७॥ इह लोके न्यायवता निर्मलं यशो वितन्यते । स्थिरा लक्ष्मीः प्राप्यते | दुर्व्यसनी मनुष्यः सर्वैर्विनिन्द्यते । सुखसम्पदा च त्यज्यते । भो भो लोकाः ! एतन्मनसि विचार्य यूयं न्यायमार्गमनुसरत, व्यसनानि दुःसङ्गतिमन्यायपथञ्च परिहरत । तथाकरणेन विश्ववशंवदा भवत ||१७|| पशु पण तस सेवे न्यायथी जे न चूके, अनय पथ चले जे भाइ ते तास मूके । कपि कुल मिलि सेव्यो रामने शीश नामी, अनय करि तज्यो ज्यूं भाइये लंकस्वामी __ये खलु न्यायपथे वर्तन्ते तेषां साहाय्यं तिर्यञ्चोऽपि कुर्वते । तद्विपरितास्तु निज परिवारैरपि मुच्यन्ते । यथा न्यायनिष्ठं श्रीरामचन्द्र कपिकुलान्यप्यसेवन्त ।' अन्यायप्रवृत्तं रावणं सोदरोऽपि विभीषणस्तत्याज ||१८|| २२-अन्यायित्वाद्रावणं त्यजतो विभीषणस्य कथा प्रारभ्यतेअयोध्यानगर्यां दशरथो राजा राज्यङ्करोति स्म । तस्य कौश1. अजैनरामायणानुसारेण । 103
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy