________________
संस्कृत निबन्धशतकम्
अलंकाराणां काव्ये स्थानम् - विषयेऽस्मिन् विविधा विप्रतिपत्तिः । रीतिवादिनोऽलंकारवादिनश्च काव्येऽलंकारस्य स्थितिम् अनिवार्यां मन्यन्ते । वामनो भणति -
८०
काव्यशोभायाः कर्तारो धर्मा गुणाः । काव्या० ३-१ तदतिशयहेतवस्त्वलंकाराः ॥ काव्या० ३ - २
गुणाः काव्यशोभाजनकाः, अलंकारास्तु तदतिशयसम्पादनसाधनाः । एवम् अलंकाराणां महत्त्वं जायते ।
ध्वनिवादिन आनन्दवर्धन-मम्मटादयोऽलंकाराणां महत्त्वं न स्वीकुर्वते । यथा चोक्तं काव्यलक्षणे मम्मटेन
तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि । काव्या० १-४ अत्र 'अनलंकृती पुनः क्वापि' इत्यनेन सूच्यते यद् अलंकाराभावेऽपि न काव्ये कापि क्षतिः । मम्मट-लक्षणे व्यङ्गयं कुर्वन् चन्द्रालोककारो जयदेवोऽभिधत्ते - यद् अलंकाररहितस्य काव्यस्य कल्पना तथैव हास्यास्पदा यथा उष्णत्वगुणरहितस्य वह्नेः। उक्तं च तेन—
अङ्गीकरोति यः काव्यं शब्दार्थावनलङ्कृती ।
असौ न मन्यते कस्माद् अनुष्णमनलं कृती ॥ चन्द्रालोक १-८ जयदेवः प्रसिद्धया कवेः प्रौढिवशेन वा शब्दार्थयोर्मनोहरं संनिवेशम् अलंकारं स्वीकरोति, यथा हारादीनां मनोहरत्वेनाधानम् । सोऽलंकारं काव्यस्यानिवार्यधर्मत्वेनाङ्गीकरोति ।
शब्दार्थयोः प्रसिद्धया वा कवेः प्रौढिवशेन वा ।
हारादिवदलंकारः सन्निवेशो मनोहरः ॥ चन्द्रालोक ५-१
अलंकाराणां विकासः -- अलंकाराणां सर्वप्रथमम् उल्लेखो भरतकृते नाट्यशास्त्रे प्राप्यते । तत्र यमक उपमा-रूपक - दीपकानीति चत्वारोऽलंकारा निर्दिश्यन्ते । अग्निपुराणे १५ अलंकाराः, वामनकृते काव्यालंकारसूत्रे ३३ अलंकाराः, दण्डिकृते काव्यादर्शे ३५ अलंकाराः, भामहकृते काव्यालंकारे ३९ अलंकाराः, उद्भटकृते काव्यालंकारसारसंग्रहे ४१ अलंकाराः, रुद्रटकृते काव्यालंकारे ५२ अलंकाराः, मम्मटकृते काव्यप्रकाशे ६७ अलंकाराः, विश्वनाथकृते साहित्यदर्पणे ८४ अलंकाराः, जयदेवकृते चन्द्रालोके १०० अलंकाराः, अप्पयदीक्षितकृते कुवलयानन्दे १२४ अलंकाराः पण्डितराज जगन्नाथकृते रसगङ्गाघरे १८० अलंकारा विविच्यन्ते । एवं क्रमशोऽलंकाराणां वृद्धिर्लक्ष्यते ।
,
अलंकाराणां वर्गीकरणम् - अलंकार सर्वस्वस्य निर्मात्रा रुय्यकेण सर्वेऽप्यलंकाराः सप्तभागेषु विभाजिताः । तदाधारमेव परवर्तिभिरपि काव्यशास्त्रज्ञैः सप्तधा विभाजनं क्रियते ।