SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ अभिनवभारते संस्कृतम् २५९ संस्कृतभाषाया एव आत्मजा । सा सर्वथा मातृऋणात् उन्मुक्ता भवितुं न पारयति । हिन्दीभाषाया समग्रमपि काव्यशास्त्र, दर्शनशास्त्रं, साहित्यं च संस्कृतभाषाश्रयि । संस्कृतसाहित्यं तत्प्रवृत्तयश्च — वैदिककालादारभ्य संस्कृतवाङ्मयं सर्वं - तोदिक्कं प्रवर्तते प्रवर्धते च । जीवनोपयोगि न तत् किमप्यङ्गं यन्नात्र गवेषितं, परिशीलितं विवेचितं च । वेदाः, उपनिषदः, दर्शनानि, साहित्यशास्त्रम्, व्याकरणायुर्वेद धनुर्वेद-नाट्यशास्त्र धर्मशास्त्र- गणित - ज्योतिष वास्तुशास्त्रादिकं संस्कृतवाङ्मयस्य सर्वाङ्गीणत्वं समर्थयन्ते । वैदिकं साहित्यं, पद्य - गद्य - गीतिप्रभेदेन त्रिधा विभज्यते । लौकिकं साहित्यं गद्य-पद्य-चम्पूभेदेन त्रिविधमुपलभ्यते । पद्यात्मकं काव्यं गुरुलघुभेदेन महाकाव्य-काव्य - गीतिकाव्यादिभेदमश्नुते । गद्यात्मकं काव्यं कथाख्यायिकाभेदेन द्विविधम् । दृश्य-श्रव्यत्व-भेदेन काव्यं द्विविधम् । काव्य - महाकाव्यादिकं श्रव्यम् । दृश्यन्तु रूपकम् । नाटक - प्रकरणभाण-व्यायोग-समवकार- प्रहसनादिभेदेन तद्दशधा विभज्यते । उपरूपकाणाम् अष्टादश भेदाः । वैदिक साहित्ये श्रौतसूत्रं धर्मसूत्रं गृह्यसूत्रं, सर्वमपि पाणिनीयमन्यच्च व्याकरणं, सर्वाणि च दर्शनानि, सूत्रपद्धतिमाश्रित्यैवावतिष्ठन्ते । सूत्रपद्धतेः विशदीकरणार्थं भाष्याणां भाष्योपभाष्याणां महती परम्परा, या अनुदिनं प्रवर्धत एव । संस्कृतं राष्ट्रभाषा भवितुमर्हति - पूर्वोक्तेन विवेचनेन स्फुटमेतत् प्रतीयते यत् सर्वा अपि भारतीया भाषाः संस्कृतनिष्ठाः संस्कृतसम्पृक्ताश्च । समग्रे भारतवर्षे निखिले च देशजवाङ्मये संस्कृतस्यैव प्राधान्यं प्रचुरप्रवृत्तित्वं च । नास्ति देशस्य कोऽपि भागो यत्र संस्कृतवाङ्मयं नाधीयते, नावगम्यते, न श्रूयते, न चाद्रियते च । विधानादिसम्पादने भाषायाः विशदत्वं, स्थिरत्वं, गूढभावाभिव्यञ्जनसामथ्यं चापेक्ष्यते । राष्ट्रभाषापदलाभाय लोकप्रियत्वं, सरसत्वं, सम्मानास्पदत्वम्, अक्षयवाङ्मय सम्पत्तिमत्त्वम्, अविवादग्रस्तत्वं च भाषाया नितरामपेक्ष्यते । तदत्र व्यस्तं समस्तं च सर्वथा सुलभम्। संस्कृतवाङ्मयज्ञानमपि सारल्येन स्वल्पेन कालेन च सम्भाव्यते । एवं विचारहशा विविच्यते चेत् संस्कृतं राष्ट्रभाषापदम् अलङ्कर्तुं सर्वथा सक्षमा, योग्योपयुक्ता च । , "
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy