________________
( १२ )
विषयाः
निबन्ध - संख्या
क. नास्ति चिन्तासमो व्याधिः ९५. विद्याधनं सर्वधनप्रधानम् क. विद्वान् सर्वत्र पूज्यते
ख. ऋते ज्ञानान्न मुक्ति:
ग. विद्याविहीनः पशुः
घ. विद्या परं दैवतम्
ङ. किं किं न साधयति कल्पलतेव विद्या
च. नहि ज्ञानेन सदृशं पवित्रमिह विद्यते
छ. यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ज. सा विद्या या विमुक्तये
९६. सत्संगतिः कथय किं न करोति पुंसाम्
क. सतां सद्भिः संगः कथमपि हि पुण्येन भवति
ख. संसर्गजा दोषगुणा भवन्ति ग. सतां संगो हि भेषजम् घ. सतां हि संगः सकलं प्रसूयते ङ. संगः सतां किमु न मङ्गलमातनोति
९७. सर्वे गुणाः काञ्चनमाश्रयन्ते
क. हिरण्यमेवार्जय निष्फला गुणाः ख. धनान्यर्जयध्वं धनान्यर्जयध्वम् ९८. त्याज्यं न धैर्यं विधुरेऽपि काले ९९. न निश्चितार्थाद् विरमन्ति धीराः
क. न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ख. साहसे श्रीर्वसति
ग. मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम्
१००. पुराणमित्येव न साधु सर्वम्
क. क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः
पृष्ठाङ्काः
३०८
३११
३१४
३१७
३१९
३२२