SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ वियापटा होहंति ति 18. धंमोपदानठाये धंमानुपटिपतिये (28) ए हि धंमापदाने धमपटीपति च या इयं दया दाने सचे सोचवे च मदवे साधवेच लोकस हेवं वडिसतिति (29) देवानंपिये प...सलाजा हेवं आहा (30) यानि हि कानिचि ममिया साधवानि कटानि तं लोके अनपटोपंने तं च अनुविधियंति (31) तेन वडिताच 19. वडिसंति च मातापितुसु सुसुसाया गुलुसु सुसुसाया वयोमहालकानं अनुपटीपतिया बाभनसमनेसु कपनवलाकेसु आव दासभटकेसु संपटीपतिया (32) देवानंपिय ... यदसि लाजा हेवं आहा (33) मुनिसानंचु या इयं धंमवडि वडिता दुवेहि येव आकालेहि धमनियमेन च निझतिया च (34) 20. तत चु लहु से धमनियमे निझतिया व भुये (35) धमनियमे चु खो एस ये मे इयं कटे इमानि च इमानि जातानि अवधियानि (36) अनानि पिचु बहुकं.... धमनियमानि यानि मे कटानि (37) निझतियावचु भुये भुनिसानं धमवडिवडिता अविहिंसाये भुतानं 21. अनालंभाये पानानं (38) से एताये अथाये इयं कटे पुतापपोतिके चंदमसुलिपिके होतु ति तथा च अनुपटीपजंतुति (39) हेवं हि अनुपटीपजंतं हिदत पालते आलधे होति (4) सतविसतिवसाभिसितेन मे इयं धंमलिवि लिखापापिता ति (41) एतं देवानंपिये आहा (42) इयं 22. धमलिबि अत अथि सिलार्थभानि वा सिला फलकानि वा तत कटविया एन एस चिलठितिके सिया (43) ****
SR No.006188
Book TitlePrakrit Bhasha Ka Prachin Swarup
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherPrachya Vidyapith
Publication Year2016
Total Pages132
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy