SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीस्तोत्रचिंतामणिः करणत्रयसंसिद्धं, पंचभेदं च दर्शनम् ॥ पंचलिंगं सदा श्वेतं, शुभभावात्मकं तथा ॥ ५३ ॥ बहाकर्षसंयोगं, देवत्वसिद्धतापदं ।। सदर्शन सदा ध्येयमागमादिविचारतः ॥ ५४ ॥ तत्त्वावबोधरूपं यद् , भूरिभेदसमन्वितम् ॥ करुणासाधनं सिद्धं, कर्तव्यादिविवेचकम् ॥ ५५ ॥ मूलं च धर्ममूलस्य, संयमोत्कर्षकारकम् ॥ क्रियायाः करणं नित्यं, सर्वत्र पूज्यताप्रदम् ॥ ५६॥ सत्यक्रमगतं शास्त्रे, जननीहर्षदं परम् ॥ अध्यात्मयोगसम्पन्नं, सत्मियं नयनांकुशम् ।। ५७ ॥ मलयासुन्दरी येन-केनापि धैर्यमाहिता ॥ ध्येयं ज्ञानं तदेवेष्ट-मागमादि विचारतः ॥ ५८ ॥ शक्त्याविर्भावकं शुद्धं, चितापचयकारकम् ।। मोहरज्जुलवित्र च, सत्यानन्ददायकम् ॥ ५९॥ मुहूर्तपर्यायेणापियुश्च वैमानिकाः सुराः॥ मुक्तोऽपि मरुदेवीवै-वंविधं यस्य वर्णनम् ॥ ६० ॥ क्रमलभ्यं च मांयेन, कषायाणामनेकधा ॥ बहाकर्षयुतं पूज्यः, यतो भिक्षुरपि भवेत् ॥ ६१ ॥ यल्लीना मुनयो नित्यं, वन्द्यते वासवैरपि ॥ श्रद्धादिसफलं येन, प्रवृत्तीतरभावितम् ॥ ६२॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy