SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ - श्री विजयपद्मसूरि विरचित प्रवरधर्मदधर्मजिनेश्वरं। भजत भानुसुतं भुवनाधिपम् ॥ ३॥ जगति विश्रुतकीर्तियशोभरं । त्रिजगदुत्तमपुण्यचयान्वितं ॥ प्रशमदं परभावनिवारकं । भजत भानुसुतं भुवनाधिपम् ॥ ४ ॥ अशरणावनदायकदर्शनं । परमकेवलबाधविराजितं ॥ पुरुषसिंहनिभं पुरुषोत्तमं । भजत भानुसुतं भुवनाधिपम् ॥५॥ २६. ॥ श्री शांतिनाथ चैत्यवन्दनम् ॥ ( पंचचामरवृत्तम् ) मतिश्रुतावधीनमुद्भवक्षणात्यमोददं । सुरेशचक्रिपूजितामिवारिजं वराननं ॥ प्रशस्तसंपदावलिपदानदक्षसेवनं । वराऽचिराङ्गजं स्तुवे सदेव शांतितीर्थपम् ॥ १॥ जगत्ममोददायकं प्रणष्टमोहसायकं । शमीशचित्तवासिनं परात्मसंपदान्वितं ॥ . विशिष्टदेशनासिशापिसिद्धिमार्गदर्शक । नमाम्यनन्तशर्ममग्नविश्वसेननंदनम् ॥२॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy