SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः १०. ॥ श्री संभवनाथ चैत्यवंदनम् ॥१॥ ( त्रोटकवृत्तम् ) भुवनाद्भुतभाग्यभरेज्यपदं, भवनीरधिपोतनिभं शमदंः चितकर्मगदौषधमाप्तवरं, प्रणमंतु जितारिसुतं भविकाः ! ॥१॥ जलदं रुचिपादपपल्लवने, सकलानिहितपदसूक्तिततिः विमलातिशयद्धिसमूहयुत, नम संभवनाथ जिनाधिपतिं ॥२॥ जगतीतलभूषणमारहरं, स्वपवर्गसनातनसौख्यकर; स्थिरशांतिनिधि विपुनर्भवनं, प्रणमामि गजध्वजदेहमहं ॥३॥ ११. ॥ श्री संभवनाथ चैत्यवंदनम् ॥ २ ॥ ( अनुष्टुब्बृत्तम् ) जितारिनृपसेनाया, नंदनं शांतिदायकं ॥ अश्वलंछनमहन्तं, प्रभु श्रीसंभवं स्तुवे ॥१॥ कल्याणवर्णसद्देहं, सहस्राम्रवने वरे । सहस्रपरिवारेण, प्राप्तदीक्षं महोदयं ॥२॥ कार्तिक कृष्णपंचम्यां, केवलज्ञानशालिनं ॥ . जगदुद्धारकर्तारं, तृतीयं तीर्थपं स्तुवे ॥३॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy