SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः स्पष्टं वद वद मातः, हंस इव त्वत्पदाम्बुजे चपलं। हृदयं कदा प्रसन्नं, निरतं संपत्स्यते नितराम् ॥१६॥ रससंचारणकुशलां, ग्रन्थादौ यां प्रणम्य विद्वांसः। सानन्दग्रन्थपूर्ति-मश्नुवते तां स्तुवे जननीं ॥१७॥ प्रवराजारीग्रामे, शत्रुजयरैवतादितीर्थेषु । राजनगररांतेजे, स्थितां स्तुवे पत्तनेऽपि तथा ॥१८॥ अतुलस्तव प्रभावः, सुरसंदोहस्तु ते मया बहुशः । अनुभूतो गुरुमंत्र-ध्यानावसरे विधानाढये ॥ १९॥ ते पुण्यशालिधन्या, विशालकीर्तिप्रतापसत्त्वधराः। कल्याणकांतयस्ते, ये खां मनसि स्मरन्ति नराः ॥२०॥ विपुला बुद्धिस्तेषां, मंगलमाला सदा महानन्दः। ये त्वदनुग्रहसाराः, कमला विमला भवेत्तेषां ॥ २१॥ गुणनंदनिधीन्दुसमे, श्रीगौतमकेवलाप्तिपुण्यदिने। श्रीजिनशासनरसिके, जैनपुरीराजनगरवरे ॥२२॥ विज्ञानपुंजलामा, श्रुतदेवीविंशिका विशालार्था । प्रणवादिमंत्रबीजा, श्रुताथिभव्याङ्गिपठनीया ॥२३॥ रचिता सरलरहस्या, पूज्यश्रीने ममूरिशिष्येण । श्रीपद्मसूरिणेयं, मुनिमोक्षानन्दपठनार्थम् ॥ २४ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy