SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः दयासुधर्मदानवीरसात्त्विकप्रमोददं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥४॥ समानसं समानमिज्यपाददिव्यदर्शनं, विशिष्टभावनाबलाप्ततीर्थकृत्त्वसंपदम् । चरित्रसाधनन्तभंगसिद्धिसौधसंगतं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥५॥ विवर्णवर्यमध्यमोस्वैखरीवचोगतं, विदेहजीवनं परात्मभावसंपदं गतम् । विपत्तिदानवीरमोहवाधिमग्नतारकं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥६॥ विनष्टदोषसंततिं चिताष्टकर्मशोधक, जगत्स्वरूपभासकं समोपसगवारकम् । विनाथनाथलोकबन्धुदेशनोपकारक, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥ ७॥ अहं तवास्मि किङ्करो मम समेकनायकः, न भास्करादते यमीश ! वारिजौघबोधनम् । यथा तथा खयान्तरा ममाऽपि निवृतिः कथं ? भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥ ८॥ जगद्गुरौ विलोकिते खयि प्रमोददायके, चलं मनः स्थिरं भवेत्किमत्र संशयास्पदम् ।
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy