SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ 190 / जयोदय महाकाव्य का समीक्षात्मक अध्ययन 15. एतत् त्रिष्वपि मार्गेषु गुणाद्वितयमुज्ज्वलम् । पदवाक्यप्रबन्धानां व्यापकत्वेन वर्तते ॥ 16. आञ्जसेन स्वभावस्य महत्त्वं येन पोष्यते । प्रकारेण तदौचित्यमुचिताख्यान जीवितम् ॥ 17. यत वक्तुः प्रभातुर्वा वाच्यं शोभातिशायिना । आच्छाद्यते स्वभावेन तदाप्यौचित्यमुच्यते ॥ • वक्रो. जी. 1/54 18. इह खलु द्विविध मनौचित्य मुक्तम् अर्थविषयं शब्द विषय चेति । तत्र विभावानुभाव्यभिचारिणाम् अयथायथं रसेषु यो विनियोगः तन्मात्रलक्षण मे कमन्तरङ्गमाद्यैरवौमिति नेह प्रतन्यते । अपरं पुनः बहिरङ्ग बहुप्रकारं संभवति तद्यथाविधेयाविमर्शः प्रक्रमभेद:, क्रमभेदः, पौनरुकत्यं वाच्यवचनंचेति ॥ व्य. वि. उ. 2, पृष्ठ-149, 151 19. द्वेधा विभागः कर्तव्यः सर्वस्यापीह वस्तुनः । सूच्यमेव भवेत् किंचिद् दृश्यश्रव्यमथाणि वा ।। नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तरः । दृश्यस्तु मधुरोदात्तरसभावनिरन्तर ॥ 20. उचितं प्राहुराचार्याः सदृशं किल यस्य यत् । उचितस्य च यो भावस्तदौचित्यं प्रचक्षते ॥ 21. उचितस्थानविन्यासादलङ्कतिरलङ्कृतिः । औ. वि. च. का. 7 औ. वि. च. का. 6 औचित्यादच्युता नित्यं भवन्त्येव गुणा गुणाः ॥ 22. कण्ठे मेखलया नितम्बफलके तारेण हारेण वा, पाणौ नूपुरबन्धनेन चरेण केयूरपाशेन वा । शौर्येण प्रणते रिपौ करुणया नायान्ति के हास्यता - वक्रो. जी. 1/57 वक्रो. जी. औ. वि. च. पृष्ठ-7 नौचित्येन विना रुचिं प्रतनुते नालङ्कृतिनों गुणाः ॥ 23. पदे वाक्ये प्रबन्धार्थे गुणेऽलङ्ककरणे रसे । क्रियायां कारके लिने वचने च विशेषणे ॥ उपसर्गे निपाते च काले देशे कुले व्रते । तत्त्वे सत्त्वेऽप्यभिप्राये स्वभावे सारसंग्रहे ॥ प्रतिभायामवस्थायां विचारे नाम्यथाशिषि । 1/53 - द. रु.1/56, 57 काव्य कास्याङ्गेषु च प्राहुरौचित्यं व्यापि जीवितम् ।। 24. अलङ्कारास्त्वलङ्कारा गुणा एव गुणाः सदा । औचित्यं रस सिद्धस्य स्थिरं काव्यस्य जीवितम् ॥ औ. वि. च. का. 5 25. तिलक बिभ्रती सृक्तिर्भात्येकमुचितं पदम् । चन्द्राननेव कस्तूरीकृतं श्यामेव चान्दनम् ॥ औ. वि. च. का. 11 औ. वि. च. का. 8, 9, 10 - 26. ज. म. 6/16 27. ज. म. 6/38 28. औचित्यरचितं वाक्यं सततं संमतं सताम् । त्यागोदग्रमिवैश्वर्य शीलीज्ज्वलमिव श्रुतम् । - औ. वि. च. का. 12 29. ज. म. 6/114, 115, 116 30. ज. म. 1/31 31. प्रस्तुतार्थोचितः काव्ये भव्यः सौभाग्यवान्गुणः । स्यन्दतीन्दुरिवानन्दं संभोगाकसरोदितः । औ. वि. च. का. 14
SR No.006171
Book TitleJayoday Mahakavya Ka Samikshatmak Adhyayan
Original Sutra AuthorN/A
AuthorKailash Pandey
PublisherGyansagar Vagarth Vimarsh Kendra
Publication Year1996
Total Pages270
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy