SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ 160 / जयोदय महाकाव्य का समीक्षात्मक अध्ययन 63. भेदौ ध्वनेरपि द्वाबदीरितौ लक्षणाभिधामूलौ । अविवक्षित वाच्योऽन्यो विवक्षितान्यपरवाच्यश्च ॥ 64. अर्थान्तरं संक्रमिते वाच्येऽत्यन्तं तिरस्कृते । अविवक्षितवाच्योऽपि ध्वनिद्वैविध्यमृच्छति ॥ 65. विवक्षिताभिधेयोऽपि द्विभेदः प्रथमं मतः । असंलक्ष्यक्रमो यत्र व्यङ्गयो लक्ष्य क्रमस्तथा ।। 66. तत्राद्यो रसभावादिरेक एवात्र गण्यते । एकोऽपि भेदोऽनन्तत्वात् संख्येयस्तस्य नैव यत् ॥ 67. पदांशवर्णरचनाप्रबन्धेष्वस्फुटक्रमः । 68. शब्दार्थोभयशक्त्युत्थे व्यङ्गयेऽनुस्वानसन्निभे । ध्वनिर्लक्ष्यक्रम व्यङ्गयस्त्रिविधः कथितो बुधैः ॥ 69. वस्त्वलङ्काररूपत्वाच्छब्द शक्त्युद्भवो द्विधा । 70. वस्तु वालङ्कतिर्वापि द्विधार्थः सम्भवी स्वतः ॥ कवेः प्रौढोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् । षड्भिस्तैर्व्यज्यमानस्तु वस्त्वलङ्कार रूपकः ॥ अर्थशक्त्युद्भवो व्यङ्गयो यति द्वादशभेदताम् । 71. प्रबन्धोऽपि मतो धीरैरर्थशक्त्युद्भवो ध्वनिः । 72. का. प्र. 4/42 73. एकः शब्दार्थशक्त्युत्थे तदष्टादशधा ध्वनिः । वाक्ये शब्दार्थशक्त्युथत्स्तदन्ये पदवाक्ययोः । 74. तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्मताः । 75. सङ्करेण त्रिरूपेण संसृष्चट्या चैकरूपया । - 77. ज. म. 6/126 81. वही. 10/67 - सा. द. 4/2 वही. 4/3 वही. 4/4 वही. 4/5 वही. 4/11 पू. वही. 4/6 वही. 4/7 पू. - सा.द. 4/7 उत्त., 8, 9 पृ. वही. 4/10 उत्त. वही. 4 / 9 उत्त. 10 पृ. सा. द. 4 / 11 उत्त. वही. 4/12 वेदखाग्निशराः (5304) शुद्धैरिषुबाणाग्निसायका: ( 5355) ॥ 76. अपरं तु गुणीभूत व्यङ्गयं वाच्यादनुत्तमे व्यङ्गये । तत्र स्यादितराङ्गं काक्वाक्षिप्तं च वाच्यसिद्धयङ्गम् ॥ संदिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगुढम् । व्यङ्ग्यमसुन्दरमेवं भेदास्तस्योति ॥ 79. वही. 10/33 83. वही. 12/71 78. ज. म. 10/32 82.ज. म. 12/68 86. वही. 1/68 90. ज. म. 27/15 85. ज. म. 1/25 89. वही. 9/2 87. ज. म. 1/34 91. वही. 27/16 92. जह गेरुवेण कुङ्डो लिप्पड लेवेण आम पिट्ठेण । - तह परिणामो लिप्पड सुहासुहा यत्ति लेवेण ॥ पं. सं. (प्राकृत ग्रन्थ) 93. ज. म. 27/32 94. वही. 27136 95.ज. म. 27/60 96. वही. 28/5 97. ज. म. 28/6 - - सा. द. 4/13, 14 80. ज. म. 10/41 84.ज. म. 1/15 88.ज. म. 2/12 Ooo
SR No.006171
Book TitleJayoday Mahakavya Ka Samikshatmak Adhyayan
Original Sutra AuthorN/A
AuthorKailash Pandey
PublisherGyansagar Vagarth Vimarsh Kendra
Publication Year1996
Total Pages270
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy