SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ निासा सना लघुसिद्धान्तकौमुद्याम् यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंक्षः स्यात् । २५७ वाह ऊठ ६ । ४ । १३२ । 'भस्य वाहः संप्रसारणमा २५८ संप्रसारणाच्च ६।१।१०८ । संप्रसारणादचि पूर्वरूपमेकादेशः । 'वृद्धिः। विश्वौहः । इत्यादि । (आपलवसूत्रम्) २५६ चतुरनडुहोरामुदात्तः ७।१।६८। अनयोराम स्यात सर्वनामस्थाने परे । २६० सावनडुहः ७।१1८२। अस्य नुम् स्यात् सौ पूरे अडवान् । २६१ अम् संबुद्धौ ७।१।१६ । हे अनड्वन् ! अनड्वाही । अनड्वाहः । अनडुहः । अमडहा। १-म-संज्ञकस्य । २-'एत्येपत्यूठसु' इत्यनेन । -विश्वौहः-'विश्ववाह शब्दात् द्वितीयाबहुवचने शसि अनुबन्धलोपे विश्ववाहू अस् इति स्थितौ भसंज्ञायां 'वाह उठ्' इत्यनेन ऊठि संप्रसारणे "विश्व ऊ पाह प्रस्' इति जाते 'सम्प्रसारणाच्च' इति पूर्वरूपे 'एत्येधत्यूठसु' इति वृद्धौ सिध्यति रूपं 'विश्वौहः' इति । ४-विश्वौहा, विश्ववाड्भ्याम, विश्ववाभिः इत्यादि। सुपि-विश्ववाट (सु) त्सु, 'धुट्' वा । एवं भार वहतीति भारवाट , भारवाही, भारवाहः । भारवाहम् , भारवाही, भारोहः । भारोहा, भारवाड्भ्याम् । भारौहे। भारौहाः २ । भारोहोः २ । भारौहाम् । भारौहि । भारवाट्सु, भारवाटल्सु, । इत्यादयः । ५-अनछुह+सु, पाम् (अनड्वाह + सु), नुम् , अनड्वान्ह् +सु, सुलोपः, “संयोगान्तस्य..." इति हकारलोपः, तस्याऽसिद्धत्वान्नलोपो न अनड्वान् । इह "वसुलंसु..” इति दत्वं तु न, "सावनडहः" इति 'नुम्'-विधानसामर्थ्यात् । २५७-भसंज्ञक वाह शब्द की उठ संप्रसारण होता है। २५८-संप्रसारण से अच् परे रहते पूर्वरूप एकादेश होता है। २५६-चतुर और अनडु शब्द को आम होता है, सर्वनामस्थान परे रहते । २६०-अनडु शब्द को नुमागम होता है, सु परे रहते । २६१-अनडुङ् शब्द को सम्बोधन में अमागम होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy