SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३४५ :: - 30.- : ! परिशिष्टम् बालानां लेखोपयोगिनो नियमाः प्रदर्श्यन्ते । १-प्रमराणि सुवाच्यानि सुन्दराणि सन्देहरहितानि च स्युः । २-पदं पदं पृथक्कृत्य ( समुचित व्यवधानं कृत्वा ) लेखो लिखितः स्यात् । ३-लेखे विरामादिचिहनियमाः सर्वथा पालिता भवेयुः। ४-लेखे प्रसङ्गसमाप्तौ प्रघट्टकः परिवर्तनीयोऽवश्यमेव । ५-प्रघट्टकस्य प्रथमा पङ्क्तिदर्थगुलं स्थानं रिक्त परित्यज्य लेखनीया, शिष्टाश्च षक्तयः समानरेखायां सरलाः=ऋजवो विरलाश्च लेखनीयाः। लेखोपयोगिचिह्नानि । अवान्तरविरामचिह्नम् अर्धविरामचिह्नम पूर्णविराम चिह्नम् प्रसङ्गसमाप्तिचिह्नम् प्रश्नचिह्न काकुनिहम् सम्बोधनखेदाऽऽश्चर्यचिह्नम् उद्धरणचिहम् पर्यायचिह्न संयोगचिह्न सन्धिच्छेदचिह्नम् निर्देशचिह्नम् पाठान्तरचिह्नम् मध्ये भावादिप्रदर्शकचिहम् त्रुटिपूर्तिचिहम अपूर्णपाठचिह्न समासे पदविभागसौकर्यचिहच बालोपयोगि-अशुद्धिप्रदर्शनम् (बालानां संस्कृतानुवादे प्रायोजायमाना अशुद्धयः) 'ते भ्रातोऽनेन कर्मेणाऽभिलाषा' जायते मम । "एकामुपाधिमद्य त्वां दद्यां किन्तु पतेर्भयं ॥१॥ १-तव, पादादौ स्थितत्वान्न 'ते' श्रादेशः। २ - भ्रातरनेन, रोरेवोत्वविधानादुत्वं न। ३-कर्मणा, नान्तत्वेनादन्तत्वाभावादिनादेशो न । ४-अभिलाषः, 'घत्रबन्तः' इति पुस्त्वम् । ५-एकम, 'क्यन्तो घुः' इति सूत्रेण उपाधिशब्दस्य पुंस्त्वम, तद्विशेषणत्वाद एकशब्दस्यापि। ६-तुभ्यम्, सम्प्रदानत्वाञ्चतुर्थो । ७-पत्युः-पतिशब्दस्य समास एव घिसंज्ञाविधानाम गुणादिकम् । ८-भयम्, हल्परत्वामावादनुस्वारो न । ॥ | ! +
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy