SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३२८ लघुसिद्धान्तकौमुद्याम् ६ स्यात् । 'कुरुचरी । नदट- नदी । देवट् देवी' | 'सौपर्णेयी । ऐन्द्री । " श्रौत्सी । ' ऊरुद्रयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चतयी । ' श्राक्षिकी । 'प्रास्थिकी । १० लावणिकी । " यादृशी १२ इत्वरी । ( नञ्स्नञीकक्ख्युंस्तरुण-तलुनानासुपसंख्यानम् ) १३ स्त्रैणी । पौंस्नी । १४ शाक्तीकी । "श्राढ्यङ्करणी। तरुणी । तलुनी । 6 १२४८ यञश्च ४ । १ । १६ । यञन्तात् स्त्रियां ङीप् स्यात् । ६ अकारलोपे कृते । १६ १२४६ हस्तद्धितस्य ६ । ४ । १५० । हलः परस्य तद्धित-यकारस्योपधाभूतस्य लोप ईकारे परे । १७ गागी । १२५० प्राचां ष्फ तद्धितः ४ । १ । १७ । १ - ' चरेष्टः' इति टप्रत्ययान्तात् ङीप् । २ - देवी - पचादिगणे देवट्' इति टिपाठात् 'देव' शब्दस्य टित्त्वम् । तस्मात् 'टिड्ढाणञ्' इत्यादिना 'ङीए' - प्रत्ययेऽनुबन्लोपे भत्वे 'यस्येति च' इत्यकारलोपे सौ विभक्तिकार्ये 'देवी' इति रूपम् । ३'स्त्रीभ्यो ढक्' इति ढगन्तात् ङीप् । ४ - सास्य देवता इत्यरण । ततो ङीप् । ५' उत्सादिभ्योऽञ्' इति श्रनन्तात् ङीप् । ६ - प्रयोगत्रये क्रमेण 'परिमाणे द्वयसज्दन्नमात्रचः' इति त्रयः प्रत्ययाः, ततो ङीप् । ७- 'सङ्ख्याया श्रवयने तयपू' इति तयप्रत्ययान्तात् ङीप् । ८-प्रक्षैर्दीव्यतीति, 'तेन दीव्यति' इति ठगन्तात ङीप् । ε- प्रस्थेन क्रीता 'तेन क्रीतम्' इति ठञ, ततो ङीप् । १० - लवणं पण्यमस्याः 'लवरणाट्ठञ् ' ततो ङीप् लावणिकी = लवणविक्रेत्री ११' - त्यदादिषु दृशोनालो...' इति कञ् ङीप् । १२ - ' इरानजिसतिभ्यः क्वरपू' ततो ङीप् । १३ - स्त्रैणी, पौंस्नो, 'स्त्रीपुंमाभ्यां नव्-स्नञ' इति क्रमेण नत्र स्नञ च ततो ङीप् । १४ - - ' शक्तियष्ठयोरी कक् इति ईक, शक्तिः प्रहरणमस्या इति विग्रहः । १५ - प्राढ्यसुभगस्थूल...' इति ख्युन्, ततो ङीप् । १६ – 'यस्येति च' इत्यनेन । १७ - गर्गादिभ्यो यत्र इति यञन्तात् ङीप् । गर्गस्य गोत्रापत्यं स्त्रीत्यर्थः । " - ( वा० - नञ्स्नादिप्रत्ययान्तों से ङीप् प्रत्यय होता है स्त्रोत्व द्यस्य रहते । ) १२४८ - यञ् प्रत्ययान्त से ङीप् प्रत्यय होता है स्त्रीत्व द्योत्य रहते । १२४६ - हल् से परे उपधाभूत तद्वित यकार का लोप होता है ईकार परे रहते । १२५०-यम् प्रत्यान्त से तद्धितसंज्ञक ष्फ प्रत्यय होता है विकल्प से ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy