SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२६ लघुसिद्धान्तकौमुद्याम् १२४० विभाषा साति कात्स्न्ये ५ । ४।५२। विविषये सातिर्वा स्यात् साकल्ये। १२४१ सात्-पदायोः ८।३।१११। । सस्य षत्वं न स्यात् । दधि सिञ्चति । कृत्स्नं शस्त्रमग्निः सम्पद्यते. अग्निसाद्भवति । १२४२ च्यौ च ७। ४ । २६ । च्वौ च परे पूर्वस्य दीर्घः स्यात् । अग्नीभवति । १२४३ अव्यक्तानुकरणावयजवरार्धादनितो डाच ५ । ४ । ५७ । द्वयजेवावरं न्यूनं न तु ततो न्यूनमनेकाजिति यावत्तादृशमधं यस्य तस्माड्डाच् स्यात् कृभ्वस्तिभियोगे (डाचि च द्वे बहुलम्) इति डाचि विवक्षिते द्वित्वम् । (नित्यमाम्रोडित डाचीति वक्तव्यम्) डाच्परं यदाम्रोडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात्, इति तकारपकारयोः पकारः। 'पटपटाक रोति । अव्यक्तानुकरणात्किम् ईषत्करोति । द्वयजवरार्धात्किम्-श्रत्करोति । अवरेति किम्-खरटखरटाकरोति । अनितौ किम्-पटिति करोति । ___ इति तद्धिताः । . १-अनेकाकमित्यर्थः। -पटपटाकरोति-'पटत्' इति शब्दानुकरणम् । तस्मात् 'डाचि द्वे बहुलम्' इति डाचि विवक्षिते द्वित्वे 'पट पटत्' इति स्थिती 'अव्यक्तानुकरणाद्' इत्यादिना 'डाच्' प्रत्ययेऽनुबन्धलोपे परस्याम्रडितसंज्ञायां 'नित्यमाने डिते डाचि' इति वात्तिकेन तकारपकारयोः पकारे 'पटपटत प्रा' इति जाते 'टेः' इति टिलोपे ऽव्ययत्वे 'पटपटाकरोतीति' रूपम् । इति तद्धिताः । १२४०-विके विषय में साति प्रत्यय होता है विकल्प से यदि सम्पूर्णता घोत्य हो। १२४१-पद के आदि सकार को ओर साति प्रत्यय के सकार को षत्व नहीं होता। १२४२-च्चि प्रत्यय परे रहते पूर्व को दीर्घ होता है। १२४३-दो अच से कम नहीं है अर्ध में जिसके, ऐसे अव्यक्तानुकरण शब्द से डाच प्रत्यय होता है कृ-भू-अस् के योग में, इति परे रहते नहीं। (वा०-(१) डाच प्रत्यय की विवक्षा होने पर द्वित्व होता है। बहुलता से । (२) डाच परक अाम्नेडित के परे रहते पूर्व पर वर्ण को पररूप होता है । ) इति स्वार्थिकाः।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy