SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३२१ लघुसिद्धान्तकौमुद्याम् १२२२ 'ज्यादादीयसः ६।४ । १६० । (७२) आदेः परस्य । ज्यायान् । १२२३ बहोलोपो भू च बहोः ६।४।१५८ । बहोः परयोरिमेयसोर्लोपः स्यात् बहोश्च भूरादेशः। 'भूमा । भूयान् । १२२४ इष्ठस्य यिट् च ६ । ४ । १५६ । बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च । भूयिष्ठः । १२२५ विन्मतोलु क ५। ३ । ६५ । विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी-स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान्-त्वचिष्ठः । त्वचीयान् । १२२६ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ५। ३ । ६७ । ईषदूनो विद्वान्-विद्वत्कल्पः । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् । अतिशयेन प्रशस्य इति विग्रहे 'प्रशस्य' शब्दाद् 'प्रतिशायने तबिष्ठनौ' इति 'इष्ठन्' प्रत्यये 'ज्यच' इति ज्यादेशे 'प्रकृत्यैकाच' इति प्रकृतिभावाट टिलोपाभावे गुरसे विभक्तिकायें सिध्यति रूपं 'ज्येष्ठः' इति । १-'ज्य' शब्दात् परस्य 'ईयसः' 'पात्' आदेश इत्यर्थः । २-'बहु' शब्दाद् 'इमनिच' । इम्नो लोपे प्राप्ते 'प्रादेः परस्य' इति इकारस्य लोपः, बहोः 'भू' मादेशः, एवं भूयान् । ३-भूयिष्ठः-अतिशयेन बहु इति विग्रहे 'बहु' शब्दाद् 'पतिशायने तमविष्ठनौ' इति 'इष्ठन्' प्रत्यये 'इष्ठस्य यिट् च' इति इकारलोपे यिडागमे अनुबन्धनोपे 'बहोलोपो भू च बहोः' इति बहो ' '-प्रादेशे प्रातिपदिकत्वात् सौ रुत्वे विसर्ग सिध्यति रूपं 'भूयिष्ठः' इति । ४-इत्यादावप्येवम् । १२२२-ज्य से परे ईबसुन् को आकार आदेश होता है । १२२३-बहुशन्द से परे इमनिच् और ईयसुन् प्रत्यय का लोप होता है और बहु शब्द को भू श्रादेश होता है। १२२४-बहुशब्दसे परे इष्टन् प्रत्यय का लोप और इष्ठन्को पिटका आगमन होता है। ५२२५-विन् और मतुप का लुक् होता है इष्ठन् ईनसुन् परे रहते । १२२६-ईषदखनाप्ति अर्थ में कल्पप, देश्य और देशीयर् प्रत्यय होते हैं।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy