SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१२ लघुसिद्धान्तकौमुद्याम् एकादशानां पूरणः-एकादशः । ११७२ नान्तादसंख्यादेमंट ५। २ । ४६ । डटो मडागमः । पञ्चानां पूरण-पञ्चमः' । नान्तात्किम्११७३ ति विशतेर्डिति ६ । ४ । १४२ । विंशतेर्भस्य तिशब्दस्य लोपो डिति परे । २विंशः। असंख्यादेः किम्एकादशः। ११७४ षट-कति-कतिपय-चतुरां थुक ५। २ । ५१ । एषां थुगागमः स्याड्डटि । षण्णां पूरणः-षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेऽप्यत एव शापकात् डट् । कतिपयथः। "चतुर्थः । ११७५ द्वस्तीयः ५। २ । ५४ । डटोऽऽपवादः । द्वयोः पूरणो-द्वितीयः। ११७६ त्रः सम्प्रसारणं च ५। २ । ५५ । तृतीयः। ११७७ श्रोत्रियश्छन्दोऽधीत ५ । २ । ८४ । १-डटो मडागमे, 'नलोपः प्रातिपदिकान्तस्य' इति नलोपः । २-विंशः-विशति' शब्दात् पूरणेऽथे 'तस्य पूरणे डट्' इति 'डट्' प्रत्ययेऽनुबन्धलोपे 'ति विशतेर्डिति' इति तिलोपे 'विंश अ' इति स्थितौ 'मतो गुणे' इति पररूपे विभक्तिकार्य सिध्यति "विश' इति रूपम् । (ननु 'यस्येति च' इत्यकारलोपः स्यादिति चेन्नः ‘प्रसिद्धवदत्राभात्' इति तिलोपस्यासिद्धत्वात्) । स्त्रियां टित्त्वात् ङोप 'विंशी'। ३-नात्र डटो मट (भागमः) । ४-ष्टुना ष्टुः, इति ष्टुत्वम् । ५-चतुर्णा पूरणः = चतुर्थः । ६-'छन्दोऽधीते' इत्यर्थे ११७२-नान्त संख्यावाची शब्द से डट् को मट का आगम होता है संख्यादि शब्द को छोड़कर। ११७३-भसंज्ञक विंशति शब्द के 'ति' का लोप होता है डित् परे रहते । ११७४-षट्-कति-कतिपय चतुर शन्दों को थुक् का आगम होता है डट् परे ११७५-द्विशब्द से पूरणार्य में तीय प्रत्यय होता है। ११६-त्रिशब्द से तीय प्रत्यय होता है पूरण अर्थ में त्रि को सम्प्रसारण भी। ११७७-'छन्दोऽधीते' अर्थ में श्रोत्रिय निपातन होता है। रहते।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy