SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३९० लघुसिद्धान्तकौमुद्याम् ११६१ 'व्रीहिशाल्योर्डक ५। २ । २ । 'हेयम् । शालेयम्। ११६२ हैयङ्गवी संज्ञायाम् ५। २ । २३ । ह्योगोदोहशब्दस्य हियगुरादेशः, विकारेऽर्थे खञ् च निपात्यते। दुह्यत इति दोहः = क्षीरम । ह्योगोदोहस्य विकारः-हैयङ्गवीनम् नवनीतम्। ११६३ तदस्य सञ्जातं तारकादिभ्य इतच ५ । २ । ३६। तारकाः साता अस्य तारकितं-नभः । पण्डितः । प्राकृतिगणोऽयम् । ११६४ प्रमाणे द्वयसज्-दध्नत्र - मात्रचः ५ । २ । ३७ । तदस्येत्यनुवर्तते । उरू प्रमावस्य-ऊरुद्वयसम् । ऊरुदघ्नम् । ऊरुमात्रम्। ११६५ यत्तदेतेभ्यः परिमाणे क्तुप ५ । २ । ३8 । यत् परिमाणमस्य'-यावान् । तावान् । एतावान् । १-षड्यन्ताभ्यां वीहिशालिशब्दाभ्यां भवनं क्षेत्रमित्यर्थे उक् । खोऽपवादोऽयम् । ब्रोहीणां भवनं क्षेत्रम्, शालीनां भवन क्षेत्रम् । ३-हैयङ्गवीनम-द्योगोदोहस्य विकारः 'हैयङ्गवीनम्' इति । 'हैयङ्गवीनं संज्ञायाम्' इति 'ख'-प्रत्ययेऽनुबन्धलोपे 'ह्योगादोह' शब्दस्य 'हियागु-' आदेशे बित्वादादिवृद्धौ ‘मोर्गुणः' इति गुणेवाऽदेशे खस्य ईनादेशे प्रातिपदिकत्वेन विभक्ति कार्ये सिध्यति रूपं 'हैवङ्गवीनम्' इति । -प्रथमान्तेभ्यः तारकादिगणपठितेभ्यो शब्देभ्योऽस्य सनातमित्यर्थे 'इतच' स्यात् । ५-सदसद्विवेकिनी बुद्धिः=पण्डा, सा सजाता मस्येति पण्डितः । ६-प्रथमान्तादस्य प्रमाणमित्यर्थे द्वयसच्, दनच, मात्रच् इति त्रयः प्रत्ययः स्युः । ७प्रथमान्तेभ्यो यत्तदेतेभ्योऽस्य परिमाणमित्यर्थे वतुप स्यात् । ८-यावान्-यत् परिमारणमस्येति विग्रहे 'यत्तदेतेभ्यः परिमाणे वतुप' इति 'वतुप' प्रत्ययेऽनुबन्धलोपे 'यत् वत्' इति स्थितौ 'मा सर्वनाम्नः' इति सकारस्य पात्वे सवबंदीमें प्रातिपदिकत्वेन सौ नुमि १९६१-व्रीहि और शालि शब्दों से 'भवनं क्षेः' अर्थ में ढक प्रत्यय होता है। ११६२-'है यङ्गवीनम्' इस शब्द का संज्ञा में विपातन झेवा है। १९६३ तारकादिगणपठित शब्दों से 'अस्य सल्बातम' अर्थ में इवच प्रलय होता है। ११६४-'अस्य प्रमाणम्' अर्थ में द्वयसञ् दध्नन् और मात्र प्रत्यय होते हैं। ११६५-यत्, तत्, एतद् शब्दों से परिमाण अर्थ में बतुप् प्रत्यय होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy