SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्यान् ११२३ 'शिल्पम् ४ । ४ । ५५ । मृदङ्गवादनं शिल्पमस्य -मार्दङ्गिकः । ११२४ प्रहरणम् ४ । ४ । ५७ । तदस्येत्येव । असिः प्रहरणमस्य - आसिकः । धानुष्कः । ११२५ " शीलम् । ४ । ४ । ६१ । अपूपभक्षणं शीलमस्य आपूपिकः । ११२६ निकटे वसति ४ । ४ । ७३ । नैकटिको भिक्षुः । ३०२ sa गाधिकारः । अथ यदधिकारः ११२७ प्राग्घिताद्यत् ४ । ४ । ७५ । तस्मै हितमित्यतः प्राग् यदधिक्रियते । ११२८ तद्वहति रथ युग-प्रासङ्गम् १ । १ । ७६ । १ - प्रथमान्तादस्य शिल्पमित्यर्थे ठक् प्रत्ययः । २ - प्रथमान्तादस्य प्रहरणमित्यर्थं ठक् । ३ - प्रासिक: = खड्गायुत्रः । ४- धानुष्कः - 'धनुः प्रहारणमस्ये' ति विग्रहे प्रथमान्ताद् 'धनुष' शब्दात् ' प्रहरणम्' इति ठकि मुब्लुकि प्रादिवृद्धौ ' इसुमुक्तान्तात् कः' इति ठरय कादेशे विभक्तिकायें सिध्यति रूपं 'धानुष्केः' इति' । ५- प्रथमान्तादस्य शील मित्यर्थे ठक् प्रत्ययः स्यादित्यर्थेः । ६ - सप्तम्यन्तान्निकटशब्दात् वसतीत्यर्थे ठक् । ७- द्वितीयान्तेभ्यो रथयुगप्रासङ्गशब्देभ्यो वहतीर्थे यत् प्रत्ययः स्यात् । ( वा धर्म शब्द से 'चरति' अर्थ में ठक् प्रत्यय होता है ।) - १९२३ - 'शिल्प' अर्थ में ठक् प्रत्यय होता है । ११२४ - 'प्रहरण' अर्थ में ठक् प्रत्यय होता है । ११२५ - 'शील' अर्थ में ठक् प्रत्यय होता है । 1 1 ११२६ - 'निकटे वसति' ग्रंथ में टक् प्रत्यय होता है । इति ठगाधिकारः । श्रथ यदधिकारः ११२७ - 'तस्मै हितम्' से पूर्व यत् प्रत्यय का अधिकार होता है । ११२८-रथ-युगन्प्रासंग शब्दों से 'वहित' अर्थ में यत् प्रत्यय होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy