SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् १०७४ 'वृद्धाच्छः ४ । २ । १४४ । २ शालीयः । मालीयः । तदीयः । ( वा नामधेयस्य वृद्धसंज्ञा वक्तव्या ) देवदतीयः 'देवदत्तः । १०७५ "गहादिभ्यश्च ४ । २ । १३८ । गहीयः । १०७६ युष्मदस्मदोरन्यतरस्यां खञ् च ४ | ३ | १ | चाच्छः । पक्षेऽण् । युवयोर्युष्माकं वाऽयं युध्मदीयः । श्रस्मदीयः । १०७७ तस्मिन्नणि च युष्माका माकौ ४ । ३ । २ । युष्मदस्मदोरेतावादेशौ स्तः खत्रि, अणि च । कीनः । यौष्माकः । श्रस्माकः । 'यो माकीणः । श्रस्मा १०७८ तवकममकावेकवचने ४ | ३ | ३ | २१२ १- वृद्धसंज्ञकात् छप्रत्ययः स्यात् इत्यर्थः छस्य 'ईय' । २ - शालायां भव इत्यादि विग्रहः, 'यस्येति च' इत्यालोकः । एवं मालीयः । ३ - तस्याऽयं तदीयः । ४- पक्षेण । ५–'छः' स्यात् । ६-गहे ( देशविशेषे ) भव इति विग्रहः । ७- युष्मदीयः - ' युष्माकमयम्' इत्यर्थे 'युष्मद्' शब्दात् 'युस्मदस्मदोरन्यतरस्याम्' इति 'अ' प्रत्यये ईयादेशे सुब्लुकि विभक्तिकायें सौ रुत्वे विसर्गे युष्मदीयः । ८- यौध्माकीणः - 'युवयोर्युष्माकं वा श्रयम्' इति विग्रहे 'युष्मदस्मदो.. इत्यादिना खञ प्रत्यये 'तस्मिन्नणि च इति सूत्रेण 'युष्मत्' शब्दस्य युष्माकादेशे खस्य ईनादशे भत्वेऽकारलोपे प्रादिवृद्धौ त्वे विभक्तिकायें रूप सिध्यति 'यौष्माकीणः' इति ( उक्तसूत्रे 'श्रन्यतरस्यां खञ् च' इत्युक्तेः क्षेऽरिण यौष्माकादेशे प्रादिवृद्धौ रूपं सिध्यति 'यौष्माकः' इति ) । , १०७४ - वृद्धसंज्ञकों से छ प्रत्यय होता है । (नामकी विक प से वृद्ध संज्ञा होती है ।) १०७५ - दशवाचक गहादिगणपठित शब्दों से छ प्रत्यय होता है । १०७६-युष्मद्-अस्मद् शब्दों से खञ् और छप्रत्यय होते हैं पक्ष में १०७७ - युष्मद् - श्रस्मद को युष्माक ग्रस्माक श्रादेश होता है खञ्, १४७८ - एकार्थवाची युस्मद् श्रस्मद् को तवक ममक होते हैं, रहते । भी I ण् परे रहते । खञ् अण परे
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy