SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८८ लघुसिद्धान्तकौमुद्याम् १०५५ तस्य 'निवासः ४ । २ । ६६ । शिबीनां निवासो देशः शैवः। १०५६ अदरभवश्च ४ । २ । ७० । २विदिशाया अदूरभवं नगरं--वैदिशम् । १०५७ जनपदे लुप ४ । २ । ८१ । जनपदे वाच्ये 'चातुरर्थिकस्य लुप् । १०५८ लुपि युक्तवव्यक्तिवचने १ । २ । ५१ । लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदःपश्चालाः । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः । १०५६ वरणादिभ्यश्च ४ । २।८२ । ५अजनपदार्थ आरम्भः। वरणानामदूरभवं नगरं-वरणाः । १०६० कुमुद-नड-बेतसेभ्यो ड्मतुप् ४ । २ । ८७ । तद्धितेष्वचामादेः' इति वृद्धौ स्त्रियां 'टिडढाणा....' इत्यादिना डोपि सौ तस्य लोपे 'कौशाम्बो' इति । १-षष्ठयन्तात् निवास इत्यर्थेऽणादयः स्युः इत्यथः । २-विदिशा नाम नगरी । ३-प्रत्ययस्येति शेषः, पूर्वोक्तसूत्रचतुष्टयप्राप्तस्य लुप् इत्यर्थः । ४-'तस्य निवासः' इति विहितस्याणो लुपि, प्रकृतिवल्लिङ्गवचने ( पाञ्चालानामित्यत्र यथा पुंल्लिङ्गो बहुवचनं तथाऽत्रापि ) । एवमन्यत्र-कुरवः, अङ्गा, वङ्गा, इन्यादि । प्रत्ययलुपि देशवाचकेषु सर्वत्रापि बहुवचभमेव प्रयोक्तव्यं भवति । ५-जनपदभिन्नार्थमिदं सूत्रम् । १०५४-तृतीयान्त शब्द से 'निवृत्त' अर्थ में अणादि प्रत्यय होते हैं । १०५५--षष्ठयन्त शब्दों से 'निवास' अर्थ में अणादि प्रत्यय होते हैं। १०५६-षष्ठ्यन्त शब्द से 'अदूरभव' अर्थ में अणादि प्रत्यय होते हैं । १०५७-जनपदवाच्य होने पर चातुरर्थिक प्रत्यय का लुप होता है । १०५८-लुप् होने पर प्रकृति की तरह लिंग और वचन होते हैं । १०५६- वरणादिगणपठित शब्दों से 'अदूरभव' अर्थ में विहित चातुरर्थिक प्रत्यय का लुप् होता है। १६६०-कुमुद-नड-वेतस् शब्दों से चारों अर्थों में ड्मतुप्प्रत्यय होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy