SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ अव्ययीभावः २७५ योग्यमनुरूपम् । अर्थमर्थ प्रति प्रत्यर्थम् । शक्तिमनतिक्रम्य यथाशक्ति । ६१४ अव्ययीभाबे चाकाले ६ । ३ । १८ । सहस्य सः स्यादव्ययीभावे न तु काले । हरेः सादृश्यं 'सहरि । ज्येष्ठस्यानुपूयेणेत्यनुज्येष्ठम् । चक्रण युगपत् सचक्रम् । सदृशः सख्या ससखि। क्षत्राणं सम्पत्तिः-सक्षत्रम् । तृणमप्यपरित्यज्य सतृणमत्ति । अग्निग्रन्थपर्यन्तमधीते-साग्नि । ६१५ नदीभिश्च २।१ । २० । नदीभिः सह सङ्ख्या समस्यते । ( समाहारे चायमिष्यते) पञ्च गङ्गम् । द्वियमुनम्। ६१६ तद्धिताः ४ । १ । ७६ । आ पञ्चमसमाप्तेरधिकारोऽयम् । ६१७ अव्ययीभावे शरत्प्रभृतिभ्यः ५ । ४ । १०७ । शरदादिभ्यष्टच स्यात् समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । ( जराया जरस्) उपजरसमित्यादि । १-सहरि--'हरेः सादृश्यं सहरि' । 'हरि+ङस् सह' इत्यलौकिकविग्रह सादृश्यार्थकसहशब्देन 'मध्ययं विभक्ति..' इत्यादिना समासे उपसर्जनत्वे पूर्वनिपाते ङसो लुकि 'अव्ययीभावे चाकाले' इति 'सह' शब्दस्य सादेशे प्रातिपदिकत्वेन सौ अव्ययत्वात् तस्य लुकि 'सहरि' इति रूपम् । २-नदीवाचकैः। ३-पञ्चगङ्गम्-‘पक्षाको गङ्गानां समाहार:' 'पञ्चन+ग्राम गला+माम' इत्यलौकिकविग्रहे समाहारेऽ 'नदीभिश्चेति समासे सुब्लुकि नलोपे उपसर्जनत्वात् 'गोस्त्रियोरुपसर्जनस्येति ति 'गाला शब्दस्य ह्रस्वे समुदिताव प्रातिपदिकस्वेन सौ पव्ययत्वेन प्राप्त सुब्लुकं 'नाव्ययीभावाद.... इत्यादिना निषिध्य सोरमि पूर्वरूपे सिति रूपं 'पञ्चगङ्गम्' इति । ४-उपजरसम् ६१४-सह को स आदेश होता है अव्ययीभाव में काल को छोड़ कर । ६१५-संख्यावाचक शब्द नदीवाचक समर्थ सुबन्तों के साथ समस्त होते हैं। (वा०-यह समाहार में ही इष्ट है) ६१६-पञ्चमाध्याय की समाप्ति तक तखिताः' का अधिकार जाता है। ६१७-अव्ययीभाव में शरदादिगणपठित शब्दों में समासान्त टच् प्रत्यय होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy