SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ उत्तरकृदन्तम् ८७७ तो युच् ३ । ३ । १२६' । खलोऽपवादः ईषत्पानः सोमो भवता । दुष्पानः । 'सुपानः । ८७८ अलं खल्वोः प्रतिषेधयोः प्राचां क्त्वा ३ । ४ । १८ । प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं ' पूजार्थम् । अमैवाव्ययेनेति नियमान्नोपपदसमासः (८२७) दो दयोः । अलं दत्त्वा । घुमास्थेतीत्वम् । पीत्वा खलु । अलंखल्वोः किम्- मा कार्षीत् । प्रतिषेधयोः किम् - अलंकारः । ८७६ समानकर्तृकयोः पूर्वकाले ३ । ४ । २१ । समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । "भुक्त्वा व्रजति । " द्वित्वमतन्त्रम् । भुक्त्वा पीत्वा व्रजति । ८८० नक्त्वा सेट १ । २ । १८ । २४५ सेट् क्त्वा किन्न स्यात् । ' शयित्वा । सेट् किम् कृत्वा । ८८१ रलो व्युपधाद्धलादेः संश्च १ । २ । २६ । १ - सुपानः -- 'सु' पूर्वकात् 'पा' धातोः ईषदुस्सुषु' इत्यादिना प्राप्तं खलं बाघित्व 'प्रातो युच्' इति 'युचि' प्रत्यये चकारस्येत्संज्ञायां लोपे च 'युवोरनाकौ' इति यकारस्य श्रनादेशे सवर्णदीर्घे त्रिभक्तिकार्ये 'सुपानः' इति रूपम् । - आदरार्थम्, धन्य प्राचीना येषां मतं पाणिनिना गृहीतमिति । ३ – नात्र प्रतिषेधार्थोऽलम् । ४ - भुक्तवा व्रजति' 'भुज्' धातोः 'समानकर्तृकयोः पूर्वकाले' इति 'कृत्वा' - प्रत्ययेऽनुबन्धलोपे 'चोः कुः' इति कुत्वे कृदन्तस्वात् प्रातिपदिकसंज्ञायां सौ ' क्त्वातोसुन्कसुनः' इत्यव्ययत्वात् सुपो लुकि 'भुक्त वा' इति रूपम् । ५ सूत्रे द्विवचनं न विवक्षितमित्यर्थ: तेनाधिकानामपि । ६- कित्वाभावाद् गुगुः । ८७७ - प्रादन्त धातु से युच् प्रत्यय होता है, ईषदादि उपपद रहते । ८७८ - निषेधवाची अलं और खलु उपपद रहते धातुओं से क्त्वा प्रत्यय होता है । ८७६ - समानकर्तृक धात्वथों में पूर्वकालिक क्रिया में विद्यमान धातु से क्वा प्रत्यय होता है । ८८०- सेट् क्त्वा कित् नहीं होता । ८८१-इव ंपध उव ंत्रिध हलादि रलन्त धातुत्रों से परे सेट् क्त्वा और सन् विकल्प से कित होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy