SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १६१ तिङन्ते तनादयः तृणुते, 'तणुते । डुकृञ् करणे। ६ । करोति । ६७७ अत उत् सावधातुके ६ । ४ । ११० । उप्रत्ययान्तस्य कृतोऽकारस्य उत् स्यात् सार्वधातुके विति । कुरुतः । ६७८ न भ कुछ राम् ८ । २ । ७६ । भस्य कुर्छरोश्चोपधाया न दीर्घः। कुर्वन्ति । ६७६ नित्यं करोतेः ६ । ४ । १०८ । करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः। कुर्वः । कुर्मः । कुरुते । चकार, चक्रे । कर्तासि, कर्तासे । करिष्यति, करिष्यते। "करोतु, कुरुताम् । अकरोत् , अकुरुत। ६.० ये च ६।४। १०६ । ।-ततर्ण, ततुणे । तर्णितासि, तर्णितासे । तर्णिष्यति, तर्णिष्यते । तृणोतु, तणोतु । तृणुताम्, तणुताम् । अतृणोत्, प्रतणोंत, प्रतृणुत, प्रतणुत। तृणुयात, तणुयात् , तृण्वीत, तण्र्वीत । तृण्यात, तणिषीष्ट । प्रतीत् प्रतरिगष्ट प्रतृत । अतणि ध्यत, प्रतरिणयत। २-'हल च' इति दीर्घः प्राप्तः, तनिषेधार्थमिदम् । ३-कुर्वन्ति-'कृ' धात: लटि झी, झस्य अन्तादेशे 'तनादि कृव्य उः' इति शपोऽपवादे 'उ' विकरणे 'कृउ अन्ति' इति स्थिते 'सार्वधातुकार्धधातुकयोः' इति गुरणे रपरत्वे 'करु अन्ति' इति जाते ककारगता कारस्य 'अत उत् सार्वधातुके' इत्युत्वे 'कुरु अन्ति' इति दशायाम् 'इको यणचि' इति यणि सिध्यति रूपं 'कुर्वन्ति' इति । ( ननु 'हलि चे ति दीर्घः स्यादिति चेन्न, 'न भकुछ राम्, इति तन्निषेधात् ।) ४-'ऋद्ध नोः स्ये' इति इट् । ५-करोतु-कुरुतात्, कुरुताम, कुर्वन्तु। कुरु-कुरुतात्, कुरुतम्, कुरुत । करवाणि, करवाव, करवाम । आत्मनेपदेकुस्ताम, कुर्वाताम्, कुर्वताम् । कुरुष्व, कुर्वाथाम् , कुरुध्वम् । करवे, करवाव है, करवाम है। ६७७-उप्रत्ययान्त कृत्र के अ को उत् होता है सार्वधातुक कित्, ङित् परे रहते । ६७८ भसंज्ञक कुर और छुर् को उपधा को दीर्घ नहीं होता। ६७६ कृधातु के प्रत्यय के उकार का नित्य लोप होता है यकार, मकार परें रहते। ६८०-कृञ् के उकार का लोप होता है यादि प्रत्यय परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy