SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकोमुद्याम् लुक् स्यात् । अन्ति । अतः । श्रदन्ति । अत्सि । श्रत्थः । श्रत्थ । अनि । श्रंद्वः । अद्मः । "धस्तु' आदेश विधिसूत्रम्) ५५३ लिट्यन्यतरस्याम् २ । ४ । ४० । १४६ स्याल्लिटि । जघास । उपधालोपः । ५५४ शासि वसि - घसीना च ८ । ३ । ६० । वा प्रत्न 'आदर्श इराकुभ्यां परस्यैषां सस्य षः स्यात । घस्य चर्व्वम् । जक्षतुः । जच्छुः । जयसि । जतथुः । जक्ष । जघास जघस । जक्षिव । जक्षिम । " श्राद | श्रादतुः ' आदुः। ('इट् आगमविधिसू‌त्रम्) ५५५ इंडत्यतिव्ययतीनाम् ७ । २ । ६६ । जाता ढलता श्रद् ऋ व्यञ एभ्यस्थलो नित्यमिट् स्यात, आदिथ । अत्ता । अत्स्यति । अन्त ु, अत्तात । अत्ताम् । अदन्तु धि' ५५६ हुम्यो हेर्धिः ६ ४ । आदेश विधिसूत्रा) १०१ । १- अदन्ति - 'प्रद्' धातोर्लंट लस्य भौ भेरन्तादेशे 'कर्तरि शप्' इति शपि तस्य 'आदिप्रभृतिभ्यः शपः' इति लुकि, सिध्यति रूपम् ' प्रदन्ति' इति २-जघास - 'प्रद्' धातोः लिटि तिपि गलि 'लिटयन्यतरस्याम्' इति प्रदो 'घस्लृ' प्रादेशे 'बस् न' इति स्थितौ द्वित्वेऽभ्याससंज्ञायां हलादिशेषे 'कुहोश्तु' रिति धकारस्य झल्वे 'प्रम्यासे वच' इति झस्य जत्वे 'प्रत उपधायाः' इति उपधावृद्धौ सिध्यति रूपं 'जघास' इति । ३जक्षतु:- 'श्रद्' घातोर्लिटि तसोऽतुसि प्रो 'घस्लृ' प्रादेशे द्वित्वेऽभ्यासकार्ये 'ज घस्चतुस्' इति स्थिती 'गम-हने' ति उपधालोपे 'खरि चे' ति घस्य कत्वे 'शासिवसिघसीनां च' इति मस्य पत्वे कषसंयोगे 'क्षः' प्रतुसः सकारस्य रुत्वे विसर्गे च सिर्ध्यात रूपं 'चतुः' इति । ४-घस' इत्यस्य तासि प्रयोगाभावात् 'उपदेशेऽत्वत:' इति निषेधाभावेन काविनियमात ( क्राद्यन्यो लिटि सेट् भवेदित्युक्तः) नित्यमिट् । ५- 'घस्ट' प्रादेशाभावपक्षे पाणि । ५५३ - श्रद् धातु को घस्लृ आदेश होता है विकल्प से लिट् परे रहते । ५५४ - इण् कवर्ग से परे शास वस और घस् धातु के स कोष होता है । ५५५ - श्रद्, ऋऋ और व्येञ् धातुश्री से परे थल को नित्य इट् होता है । ५५६ - ह धातु और फलन्त धातु से परे हि को धि प्रदेश होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy