SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ तिङन्ते म्वादयः ११५ ४३३ क्ङिति च १ । १ । ५ । गिकिन्डिनिमित्त इम्लजले गुणवृद्धी न स्तः। भूयात् 'भूयास्ताम् । भूयासुः । भूयाः। भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म । ४३४ लुङ् ३ । २ । ११० । भूतार्थे धातोर्लुङ् स्यात् । ४३५ माङि लुङ ३ । ३ । १७५ । "सर्वलकारापवादः। ४३६ स्मोत्तरे लङ् च ३।३ । १७६ । स्मोत्तरे माङि लङस्याच्वाल्लुङ्। ४३७ च्लि लुङि ३।१ । ४३ । शबाद्यपवादः। ४३८ च्लेः सिच् ३ । १ । ४४ । १-भूयास्ताम्-भूधातोराशीलिकि प्रथमपुरुषद्विवचने तसि, सस्य 'तस्थस्थमिपाम्' इति तामादेशे 'लिडाशिषि' इति प्रार्धधातुकत्वेन शपोऽभावे यासुटि 'भूयास् ताम्' इति स्थितौ 'सुट तिथोः' इति सुटि अनुबन्धलोपे 'भूयास् स् ताम्' इति स्थिते 'किदाशिषि' इति कित्वेन गुगनिषेधे 'स्कोः संयोगाचोरन्ते चे' ति यासुटः सस्य लोपे सिध्यति रूपं 'भूयास्ताम्' इति । ३-वस-मसोः सकारस्य "नित्यं ङितः" इति लोपः। ३-भूतसामान्ये । ४- 'माङ्मयोगे सर्वलकाराणां स्थाने लुछेव भवतीत्यर्थः। मा वद, मा वोत्इत्यादौ तु नायं माङ, किन्तु निषेधार्थों 'मा'-शब्दः । ५-जुङि परतः (शबादीन् बाधित्वा) 'च्लिः' स्यादित्यर्थः । ४३३ = गित् कित् ङित् निमित्तक इग्लक्षण में गुण और वृद्धि नहीं होती। ४३७-भूतार्थक धातु से लुङ् लकार होती है। ४३५-माङ उपपद रहते धातु से लुङ् लकार होता है। ४३६-स्म उत्तर में है जिस माङ के ऐसे माङ फे उपपद रहते धातु से लुङ् होता है, लङ् भी। ४३८-धातु से च्लि होता है लुङ परे रहते । ४३८-लि को सिच आदेश होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy