SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ तिङन्ते भ्वादयः स्वरितेतो भितश्च धातोरात्मनेपदं स्वायात् कर्तृगामिनि क्रियाफले । ३८० शेषात् कर्तरि परस्मैपदम् १ १३ । ७८ । श्रात्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् । प्रथममुरूम-प्रगति संज्ञा सूत्रम् ) ३८१ तिङस्त्रीणि त्रीणि प्रथम - मध्यमोत्तमाः १ । ४ । १०१ । तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः । . एक वचनदि संज्ञा सूत्रम्) ३८२ तान्येकवचन द्विवचन बहुवचनान्येकशः १ । ४ । १०२ । लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि ( वचनानि ) प्रत्येकमेक वचनादिसंज्ञानि स्युः । १ - एवं चायमत्र सङ्ग्रहःश्रात्मनेपदिनः (१) अनुदात्तेतः ( धातवः ) । (२) ङितः ( धातवः ) कर्तृगामिक्रियाफलाः (३) स्वरिततः ( धातत्रः ) । ( ४ ) जितश्च ( धातवः ) । २ - तेनेत्थं व्यवस्था - पुरुष: प्र० पू० सिप् मिपू तेन स्वरितेतो ञितश्च - उभयपदिनः | तिङ । परस्मैपदम् ए० व० दि० व० ब० व० तिप् झि तस् यस् परस्मैपदिनः )। (१) अनुदात्तेद्भिन्नाः ( धातवः (२) ङिद्भिन्नाः ( धा० ) । कतु भिन्न- (पर) - गामिक्रियाफलाः( ३ स्वरितेतः ( धा० ) वस, (४) त्रितश्च ( धा० ) ) (५) स्वरितेद्भिन्नाः ( घा० (६) ञिद्भिन्नाश्च ( धा० ) आत्मनेपदम् पुरुष: ए० व० द्वि व० ब० प्र० पु० त, श्राताम म० पु० थास प्राथाम मस् उ० पु० इट्, वहि, थ " १०५ व० भ म० पु० उ० पु० ३८० श्रात्मेनपदनिमित्तहीन धातु से कर्ता में परस्मैपद होता है । ३८१ - तिङ के मेनपढ़ और परस्मैपद सम्वन्धी तीन तीन त्रिकों की क्रम से प्रथम, मध्यम, उत्तम संज्ञा होती है। / ध्वम् महि (ङ)
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy