SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् 'गीः। गिरौ। गिरः। एवं पूः। चतस्रः 'चतमृणाम् । का । 'के। काः। सर्वावत्। ३६१ यः सौ ७ । २ । ११० । __ इदमो दस्य यः। इयम् । त्यदाद्यत्वम् । पररूपत्वम्। टाप्। दश्चेति मः। इमे। इमाः। इमाम् । अनया। (२७७) हलि लोपः, आभ्याम् । आभिः। अस्यै । अस्याः। अनयोः । आसाम् । अस्याम् । आसु । त्यदाद्यत्वम् टाए। स्या । त्ये । त्याः। एवं तद्, एतद् । वाक् । वाग। वाचौ। वाग्भ्याम् । वाक्षु । षष् शब्दो नित्यं बहुवचनान्तः । ( २०६) अप्तृन्निति दीर्घः । आपः। अपः। ३६२ अपो भि ७।४।४८ । अपस्तकारो भादौ प्रत्यये । अद्भिः। अद्भयः २। अपाम् । अप्सु । दिक् , दिग् । दिशः। दिग्भ्याम् (३४७) त्यदादिष्विति दृशेः किविधानादन्यत्रापि । 'कुत्वम् । हक, हग् । दृशौ । हग्भ्याम् । त्विट् । विड्। त्विषो । विड्भ्याम् १-गिर् +सु, सुलोपः “वोरुपधाया दीर्घ इकः” इति दीर्घः। रेफस्य विसर्गः । गीः वाणी। २-पू: = नगरी, पूः पुरौ, पुरः। चतसृणाम् 'चतुरशब्दात् षष्ठीबहुवचने आमि 'त्रिचतुरोः' इति चतस्रादेशे 'अचि र ऋतः' इति प्राप्तं रेफादेशं 'नुमंचिरेति' पूर्वविप्रतिषेधेन बाधित्वा 'नुट' नामीति प्राप्तस्य दीर्घस्य 'न तिस चतस्' इति निषेधे "ऋवर्णान्नस्य णत्वं वाच्यमिति" णत्वे सिध्यति 'चतसृणाम्' । ४-'किमः कः' इति कादेशे स्त्रियां टाप् , हल्ङ्याविति सुलोपः ५-अनया-'इदम्' शब्दात् तृतीयैकवचनेयाविभक्तौ त्यदाद्यत्वं पररूपं स्त्रीत्वे टापि सवर्णदीर्घ 'इदा आ' इति स्थिते 'अनाप्यकः' इति सूत्रेण ईद् भागस्य अनादेशे 'आङि-चापः' इति एकारादेशे, 'एचोऽयवायावः' इति अयादेशे सिध्यति रूपम् 'अनया' इति । ६-'तत्' शब्दस्य स्त्रियां-सा, ते, ताः । एतत्' शब्दस्य एषा, एते, एताः। ६-'चोः कुः' इति कुत्वम् , 'त्वच' शब्दोऽयम् ! ८'ऋत्विग्' सूत्रेण । ९-'क्विन्-प्रत्ययस्य".....' इति सूत्रे क्विन् प्रत्ययो ( दृष्टो ) यस्मादिति बहुव्रीहिः। तथा च अत्र क्विन् प्रत्ययाभावेऽपि 'तादृक्' इत्यादौ 'त्यदादिषु दृशोऽना लोचने ..' इत्यनेन क्विन् विधानदर्शनात् भवत्येव कुत्वम् । ३६१-इदम् शब्द के दकार को यकार होता है सु परे रहते स्त्रीलिङ्ग में।। ३६२-अप शब्द को तकार भन्तादेश होता है भादि प्रत्यय परे रहते । इति ह. स्त्री०।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy