SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् ३३८ समः समिः ६ । ३।६३ । . वप्रत्ययान्तेऽञ्चती' । सम्यङ् । सम्यञ्चौ । समीचः । सम्यग्भ्याम् । ३३६ सहस्य सधिः ६।३।१५। तथा । सध्यङ् । 'सध्रीचः। ३४० तिरसस्तियेलोपे ६।३ । ६४ । अलुप्ताकारेऽश्चतौ वप्रत्ययान्ततिरसस्तिर्यादेशः । तिर्यङ् । तिर्यश्चौ । तिरश्चः । तिर्यग्भ्याम । ३४१ नाम्चेः पूजायाम् ६ । ४ । ३० । पूजार्थस्याश्चतरुपधाया नस्य लोपो न । प्राङ् । प्राञ्चौ। नलोपाभावादलोपो न । प्राञ्चः। प्राभ्याम् । प्राङ्क्षु । एवं पूजार्थे प्रत्यङङादयः। क्रुङ् । कञ्चौ । ऋउभ्याम् । पयोमुक् । पयोमुग.। पयोमुचौ । पयोमुग्भ्याम् । उगित्त्वान्नुम् । ३४२ सान्त-महतः संयोगस्य । ६।४ । १० । १-'सम इत्यस्य 'समि' इत्यादेशः'। २-'न'लोपः, 'अलोपः, दीर्घः, यथा प्रतीचः। ३-वप्रत्ययान्तेऽश्चतौ परे 'सह' इत्यस्य 'सध्रिः' इत्यादेशः स्यादित्यर्थः । ४-सध्रीचः सहपूर्वाद् अञ्चतेः क्विन्नन्तात् द्वितोयाबहुवचने शसि भसंज्ञायां 'सहस्यसघ्रिः' इति सध्यादेशे नलोपे 'सध्रि प्रचू अस्' इति जाते 'प्रचः' इति प्रकारलोपे 'चौ' इति पूर्वस्याणो दीप सिध्यति रूप 'पध्रीचः' इति । ५-'तिरि' आदेशः । 'तिरश्चः' इत्यत्र 'अचः' इति-प्रकारलोपान्न तिर्यादेशः। ६-पयो ( जलम् ) मुञ्चति-इति विग्रहः । मेघोऽर्थः । ७-'उगिदचां...' इत्यनेन । ८-विद्वान्, विद्वांसौ । महान् , महान्तौ, इत्यादौ च "संयोगान्तस्य लोपः" इत्यनेन कृतस्य सकारलोपस्याऽसिद्धत्वान्नान्तोपंधत्वं नास्तीति 'सर्वनामस्थाने चा..' इति दीघों न प्राप्नोति-इत्यतः सूत्रारम्भः । ३३८-वप्रत्ययान्त अञ्चु परे रहते शम को समि आदेश होता है। ३३६-अप्रत्ययान्त अञ्चु परे रहते सह को सध्रि आदेश होता है । ३४०-अलप्ताकार वप्रत्ययान्त अञ्च परे रहते तिरस् को तिरि आदेश होता है। ३४१-पूजार्थक अञ्चु के न का लोप नहीं होता। ३४२-संयुक्त सान्त और महत् शब्द के नकार की उपधा को दीर्घ होता है सर्वनामस्थान परे रहते, सम्बुद्धि को छोड़कर ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy