________________
सूत्र संवेदना-५ एवं यन्नामाक्षर-पुरस्सरं संस्तुता जयादेवी । कुरुते शान्तिं नमतां, नमो नमः शान्तये तस्मै ।।१५।। इति पूर्वसूरिदर्शित-मन्त्रपद-विदर्भितः स्तवः शान्तेः । सलिलादिभयविनाशी, शान्त्यादिकरश्च भक्तिमताम् ।।१६।। यश्चैनं पठति सदा, शृणोति भावयति वा यथायोगम् । स हि शान्तिपदं यायात्, सूरिः श्रीमानदेवश्च ।।१७।। उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ।।१८।। सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ।।१९।।
गाथा:
शान्तिं शान्ति-निशान्तं शान्तं शान्ताशिवं नमस्कृत्य ।
स्तोतुः शान्ति-निमित्तं मन्त्रपदैः शान्तये स्तौमि ।।१।। अन्वयः
शान्ति-निशान्तं शान्तं शान्ताशिवं शान्तिं नमस्कृत्य।
स्तोतुः शान्तये मन्त्रपदैः शान्ति-निमित्तं स्तौमि ।।१।। गाथार्थ :
शांति के स्थानभूत, शांतभाव से युक्त, जिनके उपद्रव शांत हो गए हैं, ऐसे श्री शांतिनाथ भगवान को नमस्कार करके, स्तुति करनेवाले की शांति के लिए मंत्रपदों द्वारा शांति करने में निमित्तभूत श्री शांतिनाथ भगवान की मैं स्तुति करता हूँ।