SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ॥११३ 680186 एषा शान्तिः प्रतिष्ठा यात्रा स्नात्राद्यवसानेषु, शान्तिकलशं गृहीत्वा कुङ्कुमचंदनकर्पूरागरुधूपवास-कुसुमांजलि समेतः स्नात्र-चतुष्किकायां श्री सच-समेतः शुचि शुचि वपुः पुष्पवस्त्र - चन्दनाभरणालङ्कृतः पुष्पमालां कण्ठे कृत्वा शान्तिमुद्घोषयित्वा शान्तिपानीयं मस्तके दातव्यमिति ॥१७॥ नृत्यन्ति नृत्यं मणिपुष्पवर्षं, सृजन्ति गायन्ति च मङ्गलानि । स्तोत्राणि गोत्राणि पठन्ति मन्त्रान्, कल्याणभाजो हि जिनाभिषेके ॥१८॥ शिवमस्तु सर्व जगतः परहितनिरता भवन्तु भूतगणाः दोषाः प्रयान्तु नाश सर्वत्र सुखी भवतु लोकः ॥१९॥ अहं तित्थयरमाया, शिवादेवी तुम्ह नयरनिवासिनी, अम्ह सिवं तुम्ह सिवं, असिवोवसमं सिवं भवतु स्वाहा ॥२०॥ उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥२१॥ ॥११३॥
SR No.006086
Book TitleGirnar Bhakti Triveni Sangam
Original Sutra AuthorN/A
AuthorHemvallabhvijay
PublisherGirnar Mahatirth Vikas Samiti
Publication Year2014
Total Pages208
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy