________________
-
-
३१२
हीरसौभाग्यम् [सर्ग ५ श्लो० ५३-५५ यथा दर्भाग्रस्थमम्भः कियत्कालमवतिष्ठते तथा जीवितमपि । अपि पुनः-कमला पांसुलेव व्यभिचारिणीव तरला चपला । अस्थिरा आस्ते । पुनरेतत्संसारिजनैराद्रियमाण यौवतं युवतीनां समूहः स्त्रीगणः ऐशवानमिव इथूणामिदमैक्षवं तादृशमन प्रान्त तवत् । यथा इक्षुणामने नीरसता तथा विचार्यमाणमनुभूयमान च स्त्रैण प्रान्ते नीरसमेव जायते । अपि पुनः स्वजनो शातिवर्गः परिजनो वा प्रेक्षणक्षण इव रामलक्ष्मणादिरूपदर्शननाटकप्रस्ताव इव क्षणदृष्टनष्टः स्यात् ॥
- ' હે ભગિની, આ જીવન ડાભના અગ્રભાગ ઉપર રહેલા જલબિંદુની જેમ અસ્થિર છે, લક્ષ્મી વ્યભિચારિણી સ્ત્રીની જેમ ચપલ છે, યુવતીઓને સમૂહ શેરડીના અગ્રભાગ જેવો નીરસ છે, અને સ્વજનવર્ગ પણ નાના પ્રસ્તાવની જેમ ક્ષણિક છે. આપણે
यद् गमिष्यति ममार्भकभावोऽ-लंकरिष्यति तनुं च युवश्रीः । ...... वार्धक पुनरमात्यमिव स्वं, भूषयिष्यति क इत्यवगच्छेत् ॥५४॥
हे जामे, यन्मम मदीयोऽर्भकभावः शैशव गमिष्यति यास्यति । च पुनर्युवश्रीः भावप्रधाननिर्देशात्तारुण्यलक्ष्मीः । अथ वा युवत्वेन श्रीलक्ष्मीः शोभा मम तनुः शरीरमलंकरिष्यति । पुनधिक वृद्धावस्था स्वमर्थादात्मीयात्मान भूषयिष्यति । कमिव । अमात्यमिव । यथा प्रधान वार्धक भूषयति । 'वार्धक भूषयत्यत्र राजामात्यभिषङ्मुनीन्' इति वचनात् कः पुमानित्यवस्थात्रयं भावीदमवगच्छेत् अवबुध्येत । अपि तु न कोऽपीत्यर्थः ॥
.......... दार्थ ... હે બહેન, મારી બાલ્યાવસ્થા જશે, પછી યુવાવસ્થા શરીરને શોભાવશે, ત્યારબાદ વૃદ્ધાવસ્થા પ્રધાનને જેમ શોભાવે તેમ મને પણ શોભાવશે! આ પ્રકારે ભાવિની ત્રણે અવસ્થાને કયો પુરુષ જાણી શકે? અર્થાત કેઈ નહીં. ૫૪
जन्तुरेष इह जामिकलत्र-भ्रातृमातृपितृपुत्रविशेषैः । बम्भ्रमीति परमाणुरिवैको, नीलिमारुणिमपीतिमरागैः ॥५५॥
हे भगिनि, एष जन्तुः प्राणी इह जगति एक एव जामिर्भगिनी, कलत्र पत्नी, भ्राता बन्धुः, माता जननी, पिता जनकः, पुत्रः सुतः, एतेषां विशेषैः प्रकारैः बम्भ्रमीति संसारचक्रे अतिशयेन पर्यटति । क इव । परमाणुरिव । यथा एक एव परमाणुनीलत्व. पीतत्वरक्तत्वादिरागै रङ्गैर्भुवने भ्राम्यति ॥
કલેકાર્થ વળી હે ભગિની, જેમ એક જ પરમાણુ નીલ, પીત, રકત આદિ ભિન્ન ભિન્ન રૂપે ત્રણે લોકમાં ભમે છે, તેમ આ એક જ પ્રાણી, બહેન, ભાર્યા બંધુ માતા, પિતા, પુત્ર આદિ અનેક પર્યાવડે આ સંસારમાં પર્યટન કરે છે. પપા