________________
सर्ग ३ श्लो० ७२-७४] हीरसौभाग्यम्
१८१ रिणा तस्य हीरनाम्नोऽङ्गभवस्य स्वपुत्रस्य चूलाक्रियामहं शिखण्डिकाकरणाद्युत्सव संत. न्वता कुर्वता श्रीदायित धनदेनेवाचरित वदान्यतातिशयेन । तेन किं कुर्वता । प्रदिशता ददता । किम् । मणयो रत्नानि हेमानि सुवर्णानि तेषां जात समूहम् । च पुनः मार्गणानां समुदयेन याचकनिकरण आढ्यायित स्वाभाविकमहेभ्य इवाचरितम् । ईश्वरीभूतमित्यर्थः ॥
શ્લોકાર્થ ત્યારબાદ અત્યંત હર્ષથી રોમાંચિત બનેલા કુરશાહ પોતાના પુત્રની શિખાવિધિ (વાળ ઉતરાવવાની ક્રિયા)નો મહત્સવ કરતા સાક્ષાત કુબેરભંડારી સમાન દેખાતા હતા. કારણ કે ઉત્સવપ્રસંગે યાચકેના સમૂહને સુવર્ણ અને રત્નોનું દાન આપીને કોઈ મહાન શ્રેષ્ઠીરૂપે દેખાતા હતા. (તેમના દાન યાચકોનો સમૂહ પણ ધનવાન સમાન બન ગયા.) કરાઈ
शावः शुभैरवयवैः सवितुः प्रयत्ना
दृद्धिं दधावनुदिनं स्वजनैरुपास्यः । भूमीभृतो बहलनिझरतस्तरङ्गः,
सिन्धुप्रवाह इव पत्ररथैनिषेव्यः ॥७३॥ शावो हीरकुमारः सवितुस्तातस्य प्रयत्नात् समाहितमागितप्रदानपोषणप्रकारात् शुभैः प्रशस्तैरवयवैः अङ्गोपाङ्गैः अनुदिन निरन्तर वृद्धिं पुष्टिं दधौ वर्धते स्म । किंभूतः शावः । स्वजनैिितवर्गमानवैनिजजनैर्वा उपास्यः कृतसेवनः । क इव । सिन्धुप्रवाह इव । यथा भूमीभृतः पर्वतस्य बहुलादनल्पात् निर्झरतः। सार्वविभक्तिकत्वात्तस्प्रत्ययः । शतशो निर्झराणां प्रवेशात्तरङ्गः कल्लोलैः नदीप्रवाहो वृद्धि धत्ते । किंभूतः सिन्धुप्रवाहः । पत्ररथैविहङ्गमैरभिगम्यः खगसेव्यः ॥
બ્લેકાર્થ . સ્વજનોથી સેવાતા હીરકુમાર, પિતાના પ્રયત્નથી પ્રશસ્ત અંગોપાંગવડે પ્રતિદિન પુષ્ટિને ધારણ કરતા હતા. જેમ પક્ષીઓ વડે સેવાતો નદીને પ્રવાહ પર્વત ઉપરથી વહેતાં ઘણાં ઝરણાંઓથી વૃદ્ધિને પામે છે, તેમ હીરકુમાર પ્રશસ્ત અવયવોવડે નિરંતર વૃદ્ધિને પામતા હતા. હકી
वाचस्पतेर्दिवि विधाय सुरान् विनेया
नुवा॒ नरानपि विधातुमुपेयुषः किम् । वत्रा व्यमोचि पठितुं सविधे द्विजस्य,
कस्यापि वाङ्मयविदः समह कुमारः ॥७४॥ हीरकुमारः समह महोत्सवपुरःसर कस्यापि अनिर्दिष्टनानो द्विजस्य ब्राह्मणस्य सविधे समीपे पठितुमध्येतु वात्रा कुंराव्यवहारिणा व्यमोचि मुक्तः । किंभूतस्य द्विजस्य ।