________________
चतुर्युताशीतिमित-प्रासादेष्वर्हतां भवेत् । यावान् द्रव्यव्ययस्तावा-नेकस्मिन् सारूआरके ।।१८।।
अन्यान्यपि स चैत्यानि, स्थाने स्थाने च भूरिशः । कारयामास मन्त्रीशः, सस्वर्णकलशान्यपि ।।१९।।
श्राद्धान् षष्ट्यधिकांस्त्रीणि, शतानि निजसनिभान् । अर्पयित्वा रमामाभू-चक्रेऽर्हन्मतवासितः ।।२०।।
अवसाने तु जग्राह, सैष संस्तारकव्रतम् । तत्र व्ययितवान् सप्त-कोटीश्चामीकरस्य सः ।।२१।।
संस्तारकव्रतं सम्यक, पालयंस्त्यक्तभोजनः । । . आभूः सङ्घपतिः शुद्ध-ध्यानवान् स्वर्गमीयिवान् ।।२२।।
प्रतिवर्ष विधीयन्ते, यात्राः कश्चन धार्मिकैः । जन्मन्यपि न ये यात्रां, कुर्वते ते महालसाः ।।२३।।,
या त्रायते भीमभवाटवीभयात्, यात्रार्हती सेति निरुक्तमुच्यते ।। ज्ञात्वेति भव्यैर्भवभञ्जनेच्छया, कार्यं तथा स्यात् प्रतनुर्भवो यथा ।।२४।।
।। इति श्रीउपदेशसप्ततिकायां द्वितीयेऽधिकारे सप्तदश उपदेशः ।।१७।।
इति श्रीपरमगुरुतपागच्छनायकश्रीसोमसुन्दरसूरिपदकमलमरालमहोपाध्यायश्रीचारित्ररत्नगणिविनेय पं० सोमधर्मगणिविरचितायां श्रीउपदेशसप्ततिकायां
श्रीतीर्थाधिकारो द्वितीयः ।।२।। इति श्रीदेवतत्त्वं सम्पूर्णम् ।।
१५८ उपदेश सप्तति