________________
दीवो दिणयरअणुओ ससिणेहो गुत्तठाणि गेहमणि(णी)।
जगचक्खू पुण सूरो णेहंजणवज्जिओ वि भवे ॥ १० ॥ एवं ज उवएसं सपुव्वपक्खाइपेरणापुव्वं । ___दाउण य समणधम्मे उज्जुत्तं (त्ते) कुणइ धम्मिजि(ज)णे ॥ ११ ॥ दुब्बलया मुणिधम्मे जइ तेसिं सावयाण धम्मेवि।
___जं जं जस्स य जुग्गं आगमरीईइ उवदिसइ ॥ १२ ॥ कप्पडु(दु)म-कामकुंभ-प्पमुहा पहुपायसेवणं पत्ता।
लंछ (?)णमिसेण छलणा महिमोवाओवलंभट्ठा ॥ १३॥ विणयाभावा अज वि अपूरिअमणोरहा य पयमूले।
चिटुंति जस्स तस्स य पयसेवा होउ मह सहला ॥ १४॥ एवं सिरिहीरविजय-गुरुमुहदहजम्मभाई गंगा।।
पावहर-धम्मसायर-संगइआ जयउ जणपुजा ॥ १५ ॥
। इति . . समग्रमुद्गलाधिपतिनिजभुजयुगलबलविदलितवैरिराजराजितति पातसाह
श्रीअकब्बर-प्रदत्त-प्रसिद्ध त्रिजगत्(द्)गुरुबिरुद सकलसूरिराजराजिराजिचूडामणीयमान श्री श्री श्री
हीरविजयसूरीश्वरस्वाध्यायः ॥ ..
ADGAGARODonRODom LoantoLoLTOL ४
B
onsar