________________
घोषितम्
निर्दोषपशुपक्षीणाममारित्वं शत्रुंजयादितीर्थानां, करस्तेन निषेधितः
पर्युषणादिने चैव, समस्त भारते खलु मांसाहारनिषेधश्च, कारितः सूरिबोधतः
साधूनां विहृतौ विघ्नं दूरीकृतं च भारते । सूरिषु भक्तियोगेन, उपदेशप्रभावतः
॥
||
हीरविजयसूरीणां सन्नाम भारते खलु सुवर्णाक्षररूपेण, विद्यते जगती तले
महावीरप्रभूणां च, अहिंसा परिघोषणा सम्पूर्णभारते चैव, प्रवर्त्तिता च सूरिणा
,
1
॥
जगद्गुरुपदं तेषामर्पितं भक्तिभावतः तत्सभासु च नान्येन, सम्प्राप्तं तादृशं पदम् ॥ ४८४॥
अपूर्वसूरीसौभाग्यमपूर्वविज्ञता तथा अपूर्वशिष्यसन्दोहोऽपूर्वं सूरिवरे खलु
सर्वजनहितायैव, कार्यं कृतमनेकशः तत्सर्वं परिदृष्टव्यं, सूरीश्वराख्यग्रन्थके' • ॥ ४८५॥
शासनदीपकेनैव, विद्याविजयबन्धुना
लिखितं स प्रमाणेन, सर्वदेशीय युक्तितः ॥ ४८६॥
॥
१३४
४८१ ॥
४८२ ॥
I
४८३॥
I
भारतीयाश्च राजानः, सूरीणां चरणाम्बुजे । अहोभाग्यं च मन्वाना, आगच्छन्ति च प्रेमतः ॥ ४८९ ॥
४८७ ॥
1.
॥ ४८८ ॥
४९० ॥
रोगाक्रान्ते शरीरेऽपि, भैषज्यं नैव सेवितम् । धर्मध्यानं च कुर्वाणाः, सूरयश्च दिवं गताः ॥ ४९१॥
ऊनाख्यग्राममध्ये च, अन्त्या सर्वा क्रिया तदा । कृता श्राद्धेन भावेन, सशोकेनैव तत्क्षणे ॥ ४९२ ॥ १. सूरीश्वर अने सम्राट् ग्रन्थतः ।