________________
जम्बूप्रभवमुख्यानां, मुनिनामिह स प्रभुः । ससप्तविंशतिं पञ्चशतीं स्तूपान् प्रणेमिवान् ॥ २॥ ततो गोपालशैले नाभेयं नतवान्, यतःद्वापश्चाशद्गजमितवृषभप्रतिमां स सिद्धशैल इव ।
प्रभुरपरा अपि तस्मिन्, मूर्तीज॑नीरनंसीत्सः ॥ १॥ तत:
वरकाणकमागत्य, पुरं सूरिपुरन्दरः । वरकाणकपार्श्वेशं, साक्षात्पार्श्वमिवानमत् ॥ १॥
ततः क्रमेण सिद्धाचलदर्शनं स्तवनं विधाय जयपुर एत्य च सङ्घलोकानां पुरस्तात् श्रीअजयपार्श्वनाथचरित्रं किश्चिदाह, तद्यथा
कश्चित्सागरेभ्यो व्यापारं कर्तुमब्धिमध्याध्वना प्रास्थित । दैवाजलधिजलदोत्पातौ तत्रोत्पन्नौ । तदा कल्पान्तकाल इव स्वपोतलोकानां संहारं प्रेक्षितुमक्षमः प्राग्मतुकामो यावजलधौ झम्पां प्रदत्ते तावत्पद्मावती देवीमां वाणीं वदति स्म, यतः_ "मध्येऽम्बुधेरस्ति समस्तदु:खपाथोधिमन्थावनिभृत्प्रभावम् । निधानमम्भोनिधिमेखलाया, इवान्तरे पार्श्वजिनेन्द्रबिम्बम् ॥ १॥
हे धनपते ! नाविकलोकैर्जलधिसलिलात्कर्षयित्वा संपूज्य च यानपात्रे स्थापितं .सत् त्वदीयं विघ्नं हरिष्यति । पुनर्हे इभ्य ! स्वर्दुमपर्णैनिर्मितां मञ्जूषां नोद्घाटयेः । तादृशीं तां द्वीपबन्दिरे त्वं नयेः । तत्र दिग्यात्रार्थं समेतस्याजयनाम्न ऊर्वीशितुरर्पये: ।। अस्या मूर्ते: स्नात्रजलसिञ्चनान्नृपस्य सप्तोत्तरशतरोगा यास्यन्ति।" इति पद्माक्तीवाक्यश्रवणाजनैर्नीरमध्यात्तं पेटामानाटय स्वपोते स्थापितवान्, ततः सर्वोपिद्रवशान्तिर्बभूव । यतः
ध्यातोऽधुनाऽप्येष पयोधिमध्ये, प्रयाति वाते प्रतिकूलभावम् । निर्विघ्नयन् पोत इवाङ्गभाजः, प्रभुः सुखं लम्भयति प्रतीरम् ॥ १॥
ततः इभ्यस्ता पेटां वृत्तं निवेद्य नृपाभ्यर्णे मुमोच । नृपो विनयेन बिम्बं प्रकटीकृत्याजयाख्यं पुरं निवास्य महच्चैत्यं विधाप्य तत्र बिम्बं संस्थाप्य तदभिषेकजलस्पर्शान्निर्गदो बभूव । पूर्वमजयपार्श्वनाथ इति नाम प्रसृतं, अधुना तु अजारग्रामः, तद्ग्रामनाम्नाऽजारपार्श्वनाथ इति प्रसिद्धिः । विस्तरस्त्वेतदव्यतिकरः शत्रुञ्जयमाहात्म्यादवसेयः ।
DA
मन्नन्नDG
DOOGNI TOON MOQbNQKNOWLOGY DOWNLONDO