________________
तद्धृदयं सरोरम्यं सूरिर्मेघ इवाभरत् । गुरुधर्मश्वरास्तित्व-ज्ञानाङ्गीकृतिभी रसैः ॥ ६८॥ अनेकच्छेकसूरीन्द्रसाधुश्रावकपक्षिभिः । सेव्यमानं तदा दीव्यत् तद्धर्मजललब्धये ॥ ६९॥ आगरानगराद् यावदजमेरपुरं पथि । मनारान् कूपिकोपेतान् प्रतिक्रोशमकारयत् ॥ ७०॥ स्वकीयमृगयारङ्गत्कलाकुशलतां जनान् । ज्ञापयितुं मृगानेकशृङ्गध्वजविराजितान् ॥ ७१॥ पापीयानीदृशोऽनेकजीवहिंसापरायणः । अभवत्स पुर नित्यं रूपभृत्पापमेवं यत् ॥ ७२॥
-त्रिभिर्विशेषकम् ॥ ७०-७२ - स अकब्बरपातिसाहिः आगरानगरात् अजमेरनगरं यावत् मार्गे प्रतिक्रोशं कूपिकोपेतान् मंनारान् कारयित्वा स्वकीयाखेटककलाकौशल्यप्रकटनकृते प्रतिमनारं शतशोहरिणविषाणरोपणकारणादिना प्रथमतो जन्तु जातव्याघातसंजातचेतोरतिः स भूपतिततिपतिः श्री अकब्बरपातिसाहि: हीरविजयसूरिसद्गुरोर्योगतः सम्बन्धात् अधुना दयादानानगरादिसंगरंगो बभूव ।
हीरविजयसूरीन्द्रसद्गुरोर्योगतोऽधुना । ... दयादानानागरादिसङ्गरङ्गो बभूव सः ॥ ७३॥ सद्गुरौ जिनधर्मे च प्रीतचेतास्ततोऽथ सः । इत्याह जगदाश्चर्यकारणं श्रीगुरुं प्रति ॥ ७४॥ ग्रामान् द्रङ्गान् गजानश्वान् द्रव्याणि प्रचुराणि च । तदाभ्यहं गृहाण त्वमिति चानुगृहाण भोः ॥ ७५॥ गुरुराह ततो-भूप, त्यक्त्वैतान् सत आलये । भिक्षे वस्तूचितं युक्तो नैतेषां संग्रहो मम ॥ ७६॥ ETTP१०९| COMMOD