SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ पृधापत्य. ॥५६॥ दर्भ-कृष्णाऽग्निशर्म-रण-शरक्च्छुनकादाग्रायण-ब्राह्मण-वार्षगण्य वाशिष्ठ-भार्गव-वात्स्ये ६।१।५७॥ दर्भ कृष्ण अग्निशर्मन् रण शरद्वत् भने शुनक नामने. अनुभे आग्रायण ब्राह्मण वार्षगण्य वाशिष्ठ भार्गव भने वात्स्य स्व३५ वृद्धापत्याधम आयनण् प्रत्यय थाय. छ. दर्भस्य वृद्धापत्यमाग्रायणः; कृष्णस्य वृद्धापत्यं ब्राह्मणः; अग्निशर्मणो वृद्धापत्यं वार्षगण्यः; रणस्य वृद्धापत्यं वाशिष्ठः; शरद्वतो वृद्धापत्यं भार्गवः मने शुनकस्य वृद्धापत्यं वात्स्यः l अर्थमा दर्भ कृष्ण अग्निशर्मन् रणं शरद्वत् अने. शुनक नामने आ सूत्रथा आयनण् प्रत्यय. माधव२ अ ऋ भने उ ने 'वृद्धिः ०७-४-१' या वृदय आ आर् भने औ माहेश. 'अवर्णे० ७-४-६८' थी अन्त्य अन यो५. 'नोऽपद० ७-४-६१'थी अग्निशर्मन् । अन् । ५. वगेरे आर्य वाथी दार्भायणः काष्र्णायनः आग्निशर्मायणः राणायनः शारद्वतायनः अने. शौनकायनः मावो प्रयोग थाय. छ. म मश:દર્ભનું વૃદ્ધાપત્ય-આગ્રાયણ (અગ્રનું ગોત્રાપત્ય.) કૃષ્ણનું વૃદ્ધાપત્યબ્રાહ્મણ. અગ્નિશમનું વૃદ્ધાપત્ય-વાર્ષગણ્ય (વર્ષગણનું વૃદ્ધાપત્ય) રણનું વૃદ્ધાપત્ય-વાશિષ્ઠ (વશિષ્ઠનું ગોત્રાપત્ય.) શરદ્ધનું વૃદ્ધાપત્યभाव. (भृगुनु पत्य.). शुनर्नुि वृधापत्य-वात्स्य. (वत्सनु, पत्य). ॥१७॥ जीवन्त- पर्वताद् वा ६।११५८॥ जीवन्त भने पर्वत नामने. वृधापत्यार्थi Caseuथी आयनण प्रत्यय. थाय. छ. जीवन्तस्य वृद्धापत्यम् भने पर्वतस्य वृद्धापत्यम् भा
SR No.005830
Book TitleSiddhhemchandra Shabdanushasan Laghuvrutti Vivran Part 07
Original Sutra AuthorN/A
AuthorChandraguptavijay
PublisherMokshaiklakshi Prakashan
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy