SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २८० શ્રી દશવૈકાલિક સૂત્ર સાથે સિ'ચવાથી વૃક્ષ વૃદ્ધિને પામે છે, તેમ ગ્રહણુશિક્ષા તથા આસેવનશિક્ષા વૃદ્ધિ પામે છે. ૧૨. अप्पणट्टा परट्टा वा, सिप्पा नेउणियाणि य । गिहिणो उवभोगट्ठा, इह लोगस्स कारणा ॥१३॥ जेण बन्धं वहं घोरं परिआवं च दारुणं । सिक्खमाणा नियच्छन्ति, जुत्ता ते ललिइन्दिआ ॥१४॥ तेऽवि तं गुरुं प्रयन्ति, तस्स सिप्पस कारणा । सक्कारेन्ति नम॑सन्ति, तुट्टा निदेस वत्तिणो ॥१५॥ किं पुण जे सुअग्गाही, अणन्त - हियकामए । आयरिया जं वए भिक्खू, तम्हा तं नाईवत्तए । १६ । (सं० छा० ) आत्मार्थ परार्थ वा, शिल्पानि नैपुण्यानि च । गृहिण उपभोगार्थं, इहलोकस्य कारणम् ॥१३॥ येन बन्धं वधं घोरं परितापं च दारुणम् । शिक्षमाणा नियच्छन्ति युक्तास्ते ललितेन्द्रियाः ॥१४॥ तेऽपि तं गुरुं पूजयन्ति तस्य शिल्पस्य कारणात् । सत्कारयन्ति नमस्यन्ति, तुष्टा निर्देशवर्त्तिनः ॥ १५॥ किं पुनर्यः श्रुतग्राही, अनन्त हितकामुकः । आचार्या यद्वदन्ति भिक्षुः, तस्मात्तम्नातिवर्त्तत ॥१६॥
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy