SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २०४ શ્રી દશવૈકાલિક સૂત્ર સાથે आसणं सयणं जाणं, हुज्जा वा किंचुवस्सए। भूओवघाइणि भासं, नेवं भासिज्ज पन्नवं ॥२९॥ (सं० छा०) आसनं शयनं यानं, भवेद्वा किश्चिदुपाश्रये । भूतोपघातिनी भाषां, नैवं भाषेत प्रज्ञावान् ॥२९॥ ong-२५ ભએવઘાઇર્ણિ-પ્રાણુઓને उसमे-पाश्रयमा પીડા કરનારી -qी भु२२-मास6ि1, भाट, ५, २५ આદિ યાન અથવા કાંઈક ઉપાશ્રયને ઉપયોગી વસ્તુ થશે, આવી રીતની પ્રાણીઓના ઘાત કરવાવાળી ભાષા બુદ્ધિમાન साधुमागे न मावी. २८. तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि अ। रुक्खा महल्ल पेहाए, एवं भासिज्ज पनवं ॥३०॥ जाइमंता इमे रुक्खा, दीहवट्टा महालया। पयायसाला विडिमा, वए दरिसणि त्ति अ॥३१॥ (सं० छा०) तथैव गत्वोद्यानं, पर्वतान् वनानि च । वृक्षान् महतो प्रेक्ष्य, एवं भाषेत प्रज्ञावान् ॥३०॥ जातिमन्त एते वृक्षा, दीर्घवृत्ता महालयाः । प्रजातशाखा विटपिनः, वदेद्दर्शनीया इति च ॥३१॥ જાઇમંતા-ઉંચી જાતના વાગેળાકાર हीह-ही મહાલયા–મોટા વિસ્તારવાળા
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy