SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ५. पिण्डेषा अध्ययनम् - द्वितीय उद्देश : ૩પ तं भवे भत्तगण तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ १७॥ (सं० छा० ) उत्पलं पद्मं वाऽपि कुमुदं वा मगदन्तिकाम् । अन्यद्वा पुष्पं सचित्तं तच्च संमृद्य दद्यात् ॥१६॥ तद्भवेद्भरूपानं तु संयतानामकल्पिकम् । ददर्ती प्रत्याचक्षीत न मे कल्पते तादृशम् ॥ १७॥ સમદ્દિ–મન કરીને, બાકીના શબ્દાર્થ ઉપર મુજબ. भावार्थ - उत्पक्ष, पद्म, भुह, भेंडी या भावती ખીજા પણ સચિત્ત પુષ્પાનું મર્દન કરીને, જો દાતા આહારાદિ આપે, તે તે અકલ્પનિક હાઈ સાધુએ લેતાં મના १२वी. १६-१७. " सालुअं वा विरालिअं, कुमुअं उप्पलनालिअं । मुणालिअं सासवनालिअं, Co उच्छुखंडं अनिव्वुडं ॥ १८॥ तरुणगं वा पवालं, स्क्वस्स तणगस्स वा । अन्नस्स वावि हरिअस्स, आमगं परिवजए ॥१९॥ (सं० छा० ) शालूकं वा विरालिकां, कुमुदमुत्पलनालिकम् । मृणालिकां सर्वपनालिकां, इक्षुखण्डमनिर्वृतम् ॥१८॥ तरुणं वा प्रवालं, रुक्षस्य तृणकस्य वा । अन्यस्य वाऽपि हरितस्य, आमकं परिवर्जयेद् ॥ १९॥ નાલિઝ્મનાલ મુણાલિઅ‘-કમલના તંતુ હલય-કમળના કુદ વિરાલિય –પલારાના કંદ
SR No.005809
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1989
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy