SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ૮૯૬ ) સિદ્ધહેમ – બાલાવબેાધિની स्त्रियां नानि ॥ ७-३-१५२ ॥ બહુત્રીહિસમાસમાં સ્ત્રીજાતિની સંજ્ઞા જણાતી હોય તેા, દન્ત शहन '' आहेश थाय छे. अय इव दन्ताः यस्याः सा अयोदन्ता = अयोदतृ = अयोदत् + ङी = अयोदती = सोम જેવા દાંતવાળી સ્ત્રી. 1 श्यावा - sरोकाद् वा ।। ७-३-१५३ ॥ બહુ હંસમાસમાં “સંજ્ઞાના વિષય હાય તો, સ્વાવ અને રેક शहथी पर रहेल, हन्त शो '६' आदेश थाय छे. श्यावाः दन्ताः यस्य सः = श्याव + दन्त = श्यावदन्तः = श्यावदत् श्यावदन्, श्यावदन्तः पणा पडी गयेना दांतवाणी, अरोकाः अरोकद दन्ताः यस्य सः = अरोकदत् = अरोकदन, अरोकदन्तः = छिद्र अथवा प्रकाश वगरना हांतवाणी. - वाऽग्रान्त-शुद्ध-शुभ्र-वृष - वराडा - ऽहि - मूषिक - शिखरात् ।। ७-३-१५४ ॥ हत् બહુવ્રીહિસમાસમાં અગ્ર શબ્દ છે અન્તુ જેને, એવા શ॰થી તથા શુદ્ધ, શુભ્ર વગેરે શબ્દથી પર રહેલ, દન્ત શબ્દના महेश विये थाय छे. कुश्मलाग्रदन्त = कुश्मलाग्रदन्, कुइमलाग्र दन्तः = मुंगीना अग्रभाग मेवा हांतवाणी, शुद्धदन्त = शुद्धदन्, शुद्धदन्तः = योऽमाहांतवाणी, शुभ्रदन्त = शुभ्रदन्, शुभ्रदन्तः = सह हांतवाणी, वृषदन्त = वृषदन्, वृषदन्तः = गहना होत देवा हांतवाणी, वराहदन्त = वराहदन्, वराहदन्तः = भुडेना हांतभेवा हांतवाणी, अहिदन्त अहिंदन्, अहिदन्तः = सर्पना हांत मेवा हांतवाणी, मूषिकदन्त = मूषिकदन्, मूषिकदन्तः: उदृरना हांत नेवा तीला हांतवाणी, शिखरदन्तः = शिखरदन्, शिखरदन्तः = शिमरना आगणना भाग देवताओ - " =
SR No.005808
Book TitleSiddhhem Balavbodhini Part 02
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages648
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy