SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ સપ્તમ અધ્યાય – તૃતીયપાદ [ ૪પ भूमम् = tी मीन. कृष्णा भूमिः अस्य = कृष्णभूमः देशः = अणा भूभिवा। देश. उपसर्गादध्वनः ॥ ७-३-७९ ॥ ધાતુ યોગ્ય પ્ર વગેરે ઉપસર્ગથી પર સમાસમાં આવેલ અધ્વનું शहने 'सत्' समासान्त थाय के प्रगतः अध्वानमिति = प्र + अध्वन् + अत् = प्राध्वः रथः = मागे गयेस! २थ. समवा-ऽन्धात् तमसः ॥ ७-३-८० ॥ સમ, અવ અને અર્ધ શબ્દથી પર સમાસમાં આવેલ તમે सहने 'सत्' समासान्त थाय छे. सततं तमः = सम् + तमस् +अत्-सन्ततमसम्म ५७२, अवहीनं तमसा-अवतमसम् = २२ विनानु, अन्धं च तत् तमश्च = अन्धतमसम् = કશુંય ન દેખી શકાય એવો અંધકાર. तप्ता-ऽन्ववाद् रहसः ॥ ७-३-८१ ॥ જે સમાસમાં તપ્ત, અનુ અને અવ શબ્દથી પર આવેલ રહસ शहने मत ' सभासान्त थाय छे. तप्तं च तद् रहश्च = तप्त + रहसू + अत् = तप्तरहसम् = तपेतुं सन्त स्थण, अनु पश्चाद रहः = अनुरहसम् = २७स्यनी पाण, अवगतं रहः = अवरहसम् = एलु २७२५. प्रत्यन्ववात् साम-लोम्नः ॥ ७-३-८२ ॥ જે સમાસમાં પ્રતિ, અનુ અને અવ શબ્દથી પર આવેલ સામન भने सोमन् शहने 'मत' समासान्त थाय छे. प्रतिगतं साम - प्रति + सामन् + अत् = प्रतिसामम् सामनी सभेनु, अनुगतं
SR No.005808
Book TitleSiddhhem Balavbodhini Part 02
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages648
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy