SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४६४ ] सिम - मालासोधिनी अनुकम्पितः वागाशीः = वाच् + इय = वाचियः = विशष नाम द्वितीयात् स्वरादुर्ध्वम् ॥ ७-३-४१ ॥ અનુકપા અર્થમાં, સ્વરાદિ પ્રત્યય પર છતાં, મૂળનામના બીજા स्वस्थ मावेल शहना '५' थाय छे. अनुकम्पितः देवदत्तः = देव + अदत्त + इय = देव + इय = देवियः = देवदत्तनु ४३५ सन्ध्यवरात्तेन ॥ ७-३-४२ ।। અનુકશ્મા અર્થમાં, સ્વરાદિ પ્રત્યય પર છતાં, મૂળનામના બીજા સધ્યક્ષર પછી આવેલ શબદરૂપ ભાગને સધ્યક્ષર સહિત “લોપ ? थाय छे. अनुकम्पितः कुबेरदत्तः = कुब् + एरदत्त + इय = कुब् + इय = कुबियः = मे२४त्तनु ३५. अनुकम्पितः कुहोद = कुह् + ओड + इय = कुहियः = विशेष नाम. अनुकम्पितः कपोतरोमा = कप् + इय = कपियः = नाम. शेबलाद्यादेस्तृतीयात् ।। ७-३-४३ ॥ અનુકમ્પ અર્થમાં, સ્વરાદિ પ્રત્યય પર છતાં, શેવલ વગેરે શબ્દ છે પૂર્વપદમાં જેને, એવા મનુષ્ય વાચક નામના ત્રિજા સ્વરથી પર रहे मिशनी, २१२ सहितने। '५' थाय . अनुकम्पितः शेवलदत्तः =शेबलू + अदत्त + इय = शेवल् + इय = शेवलियः = शेतात्तनु १४ ३५, अनुकम्पितः सुपरिदत्तः = सुपर + इदत् + इय = सुपर + इय = सुपरियः = सु५२६त्तनु ३५. कचित् तुर्यात् ।। ७-३-४४ ।। અનુકપા અર્થમાં, સ્વાદિ પ્રત્ય પર છતાં, પ્રયોગાનુસાર ચેથા સ્વરથી પર રહેલ શબ્દરૂપ અંશને, ચોથા સ્વર સહિત ક્વચિત “લાપ थाय छे. अनुकम्पितः बृहस्पतिदत्तः = बृहस्पत् + इदत्त + इय = बृहस्पतियः = विशेष नाम.
SR No.005808
Book TitleSiddhhem Balavbodhini Part 02
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages648
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy