SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४३० ] सिद्धहेम - मासावमधिना किम्-यत्-तत्-सर्वैका -ऽन्यात कालेदा ।। ७- २ - ९५ ॥ = કાલ અર્થાંમાં, કિમ્ આદિ શબ્દોને ‘ ઠ્ઠા ? પ્રત્યય લાગે છે. कस्मिन काले, कयोः कालयोः केषु कालेषु = किम् + दा कदा = यार, यस्मिन् काले, ययोः कालयोः येषु कालेषु यत् + दा = यदा = ०४यारे, तस्मिन् काले, तयोः कालयोः तेषु कालेषु = तत् + हा तदा = त्यारे, सर्वस्मिन् काले, सर्वथोः कालयोः, सर्वेषु कालेषु = सर्व + दा = सर्वदा = भशो एकस्मिन् काले, एकयोः कालयोः, एकषु कालेषु = एक + दा = एकदा = श्रे! वप्त, अन्यस्मिन् काले, अन्ययोः कालः योः, अन्यषु कालेषु = अभ्यत् + दा = अन्यदा = भील वाते “ आद्वेरः [ २-१-४१ ] " सूत्री हि सुधीना त्याहि शहना અતના અ' થયેલ છે = सदा-धुनेदानी - तदानीमे तर्हि ॥ ७-२-९६ ॥ , કાલ અમાંદા વગેરે પ્રત્યયાન્ત એવા સદા વગેરે શબ્દો 'निपातन' थाय छे. सर्वस्मिन् सर्वयोः, सर्वेषु कालेषु = सर्व +दा-सर्वदा +6 भेशा, = अस्मिन् अनयोः, एषु कालेषु = इदम् + धुना = अधुना = हमला, इदम् + दानीम् = इदानीम् હમણાં तस्मिन् तयोः तेषु कालेषु = तद् + दानीम् = तदानीम् = त्यारे, एतस्मिन, पतयाः एषु कालेषु = इदम् + ह = एतर्हि = = | अणमां. 9 " सद्यो ऽद्य परेद्यव्यहि ।। ७-२-९७ ।। અને પુરેદ્યવિ રાખ્ત ‘નિપાતન’ थाय से समीपे अह्नि = समान + द्यस् = स+ सु = सद्यः = દિવસરૂપ કાલ અર્થમાં સદ્ય, અદ્ય,
SR No.005808
Book TitleSiddhhem Balavbodhini Part 02
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages648
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy