SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ સપ્તમ અધ્યાય - દિતીયપાદ [ ૧૭ मेघा-रथानंवरः ॥ ७-२-४१ ॥ મવર્થમાં, મેઘ અને રથ શબ્દને “ઈર પ્રત્યય વિકલ્પ લાગે ७. मेघा + इर = मेधिरः, मेधवान् , मेधावी = रथिरः, रथवान् , रथी = २थवा. कृपा-हृदयाधालुः ॥ ७-२-४२ ॥ મર્થમાં, કૃપા અને હૃદય શબ્દને વિકલ્પ “આલુ પ્રત્યય सागे छे. कृपा + आलु = कृपालुः कृपावान् = पाणु, हृदयालु, हृदयी, हृदयबान् = ६५वाणो, छातीवbit. . केशाद् वः ॥ ७-२-४३ ।। भव भी, श शहने ' प्रत्यय वि४५ सा . केश + च = केशवः, केशवान् , केशी % शवा. . मण्यादिभ्यः ।। ७-२-४४ ॥ भत्क्यमां, मलि बगेरे शहने '१' प्रत्यय या छ. मणि + च = मणिवः, मणिमान् = भलिवागा. हिरण्यवः, हिरण्यवान् = હિરણ્યવાળે. हीनात् स्वाङ्गादः ॥ ७-२-४५ ।। મત્વર્થમાં, હીન એવા સ્વાંગવાચક નામને “અ” પ્રત્યય લાગે हीनः कर्ण: यस्य अस्ति = कर्ण + अ = कर्णः = तिनवाणे! कर्णवान् = नवा . 'अभ्रादिभ्यः ॥ ७-२-४६ ॥ २७ .
SR No.005808
Book TitleSiddhhem Balavbodhini Part 02
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages648
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy